धावमानस्य अश्वस्य उदितस्य च आदित्यस्य चित्रं स्थापयित्वा कदापि भाग्यं न प्रकाशते — पण्डितः धीरेंद्रशास्त्री
- पण्डितस्य धीरेंद्रशास्त्रिणः हनुमत्कथायाम् – चतुर्थदिने प्रेतराजस्य सर्वकारस्य दिव्यदर्बारः आसीत्। -द्विशताधिकजनाः दीक्षां गृहीतवन्तः। रायपुरम्, 8 अक्टूबरमासः (हि.स.)। छत्तीसगढ़राज्यस्य राजधानी रायपुरनगरे गुडियारीप्रदेशे दधिहाण्डीउत्सवस्थले प्रव
कथावाचक  पं. धीरेंद्र शास्त्री


रामनामी समाज के लोग  पंडित शास्‍त्री जी को मोर व राम नाम से लिखे मुकुट पहनाते हुए


पंडाल में उपस्थित श्रद्धालु झूमते और नाचते हुए


- पण्डितस्य धीरेंद्रशास्त्रिणः हनुमत्कथायाम् – चतुर्थदिने प्रेतराजस्य सर्वकारस्य दिव्यदर्बारः आसीत्। -द्विशताधिकजनाः दीक्षां गृहीतवन्तः।

रायपुरम्, 8 अक्टूबरमासः (हि.स.)। छत्तीसगढ़राज्यस्य राजधानी रायपुरनगरे गुडियारीप्रदेशे दधिहाण्डीउत्सवस्थले प्रवर्तमानायां बागेश्वरधामपीठाधीशेन पण्डितेन धीरेंद्रकृष्णशास्त्रिणा प्रवृत्तायां हनुमत्कथायां चतुर्थदिने सप्तम्यां तिथौ अर्थात् सप्तम्यां अक्टूबरमासस्य मङ्गलवासरे प्रेतराजसरकारस्य दिव्यदर्बारः आयोजितः। तस्मिन् दर्बारे अनेकानां जनानां भूतप्रेतबाधानां मोचनाय उपायाः कृताः। तत्रैव पण्डितेन शास्त्रिणा पर्चारूपेण जनानां समस्याः समाधानं च प्रकाशितम्।

अस्यां पूर्वं पण्डितः धीरेंद्रशास्त्री प्रभाते द्विशताधिकजनानां दीक्षां दत्वा गुरुमन्त्रं प्रदत्तवान्। ततः कथासभायां आगताः रामनामीसमाजस्य सदस्याः मोरपिच्छचिह्नयुक्तेन रामनामलिखितेन मुकुटेन तं शास्त्रिणं सम्मान्य स्वागतं कृतवन्तः। तस्मिन् अवसरे एव समाजसेवी चन्दन–बसन्त अग्रवालौ, स्वर्गीयपुरुषोत्तम अग्रवालस्मृतिफाउण्डेशनस्य सदस्याः च उपस्थिताः आसन्।

कथामध्ये पण्डितः धीरेंद्रशास्त्री श्रोतृभ्यः उक्तवान् — “दौडमानघोटकानां चित्रं वा उदयमानसूर्यस्य चित्रं स्थापयित्वा भाग्यं न प्रकाशते। सूर्यस्योदयात् पूर्वं जागरणीयं, घोटकवत् परिश्रमोऽपि करणीयः। मार्गं वयं दर्शयामः, गन्तव्यं तु भवद्भिरेव।”

ततः शास्त्री अवदत् — “सफलतायै वाक्यैः न, रात्रिभिः संघर्षः करणीयः। आलस्यं, अहङ्कारं, सुखलालसं च त्याज्यम्। सुतः सा वा कन्या च स एव महान् यः येन नाम्ना मातापितरौ प्रसिद्धौ भवतः।”

अवोचत् अपि च — “हनुमतः शक्तिः धनाढ्यजनानां पर्चानिर्माणाय न प्रदत्ता, किन्तु येषां कोऽपि नास्ति तेषां निवेदनाय प्रदत्ता। वयं धनिकानां विरोधिनः न स्मः, तेभ्यः मिलामः। अधुना धामे नियमः कृतः — यदि कोऽपि वीआईपी वा वीवीआईपी प्रोटोकॉलयुक्तः आगच्छति, तस्मै दर्शनं न लभ्यते। भक्तभावेन आगच्छसि चेत् एव दर्शनं सम्भवति। अधिकं कथाप्रसङ्गं अतः क्रियते यतः बागेश्वरधामे चिकित्सालयस्य निर्माणं भवेत्। यदा लोकाः वदन्ति ‘देवालयात् कस्य लाभः’? तदा अहं वदामि — बागेश्वरधामस्य दानपेटिका सा प्रथमं यत्र दरिद्रकन्यायाः विवाहः सम्पद्यते तथा च कथा-दक्षिणया चिकित्सालयस्य निर्माणं क्रियते।”

कथान्ते श्रद्धालुभिः अनुजशर्मणः राधेश्यामस्य च भक्तिगीतयोः रसास्वादनं कृतम्। राधेश्यामेन स्वागतगीतम्, ततः धरसींवा-विधानसभासदस्यानुजेन च भक्तिगीतप्रस्तुतिः कृताभवत्। अन्ते दशवर्षीयः यस्कटारियानामकः बालकः अपि “सजादो घर की गुलशन इतना-सा, बागेश्वर बाबा बधारे हैं…” इति भजनं गायन् सभागृहं नर्तनकल्लोलमयम् अकरोत्।

कथायां चतुर्थदिने समाजसेवी चन्दन–बसन्त अग्रवालौ, अखिलभारतीयकार्यकर्ता राष्ट्रीयस्वयंसेवकसंघस्य राजेन्द्रजी, सहप्रान्तप्रचारकः नारायणनामदेवः, कृषिमन्त्री रामविचारनेतामः, उच्चशिक्षामन्त्री टंकरामवर्मा, रायपुरमहापौर मीनलचौबे, विद्यार्थीपरिषद्प्रान्तसङ्गठनमन्त्री महेशसाकेतः, विधायकौ अनुजशर्मा (धरसींवा), ईश्वरसाहू (साजा), हनुमानमन्दिरस्य न्यासिनौ विजयअग्रवालः शैलेशदुग्गडश्च, प्रबलप्रतापसिंहजूदेवः सहिताः अन्ये अधिकारीजनाः सामान्यजनाश्च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता