मुख्यमंत्री डॉ. यादव ने 'भारतीय वायु सेना दिवस' पर गगन प्रहरियों को दी शुभकामनाएं
भाेपालम्, 8 अक्टूबरमासः (हि.स.)। अद्य भारतस्य वायुसैन्यदिवसः अस्ति। प्रतिवर्षं देशव्याप्ये अष्टमे अक्तोबरमासस्य दिने भारतीयवायुसैन्यस्य स्थापना-दिवसः आचर्यते। अस्मिन् वर्षे भारतदेशः स्वस्य त्र्याणवत्युत्तरद्विशततमं (९३मं) वायुसैन्यदिवसं महोत्सवेन आ
मुख्यमंत्री डॉ. यादव ने  'भारतीय वायु सेना दिवस' पर गगन प्रहरियों को दी शुभकामनाएं


भाेपालम्, 8 अक्टूबरमासः (हि.स.)। अद्य भारतस्य वायुसैन्यदिवसः अस्ति। प्रतिवर्षं देशव्याप्ये अष्टमे अक्तोबरमासस्य दिने भारतीयवायुसैन्यस्य स्थापना-दिवसः आचर्यते। अस्मिन् वर्षे भारतदेशः स्वस्य त्र्याणवत्युत्तरद्विशततमं (९३मं) वायुसैन्यदिवसं महोत्सवेन आचरत्। अस्य दिवसस्य महत्त्वं राष्ट्रस्य आकाशसीमायाः रक्षणे, वायुसैन्यस्य पराक्रमे, त्यागे, वीर्ये च श्रद्धाञ्जलिं दातुं तस्य च योगदानं सम्मानयितुं च अस्ति।

मुख्यमंत्री डा॰ मोहन यादवः भारतीयवायुसैन्यदिवसे गगनप्रहरिणः अभिनन्दनानि प्रेषितवान्। मुख्यमंत्री डा॰ यादवः स्वस्य सामाजिकमाध्यमे “एक्स” इति नामके सन्देशे लिखितवान्—

“भारतस्य गौरवस्य, आकाशस्य अभेद्यप्रहरीणां @IAF_MCC इत्यस्य सर्वेषां सैनिकानां तेषां च परिवारजनानां प्रति ‘भारतीयवायुसैन्यदिवसस्य’ हार्दिकाः शुभाशयाः। ‘नभः स्पृशं दीप्तम्’ इत्यस्मिन् मन्त्रे निबद्धाः अस्माकं वीरसैनिकाः सीमासु रक्षणकार्ये वा आपद्कालेषु जनानां प्रति साहाय्यदाने वा सदा स्वस्य शौर्यस्य, साहसस्य, त्यागस्य च नूतनानि कीर्तिमानानि स्थापयन्ति। जय हिन्द्!”

--------------

हिन्दुस्थान समाचार