Enter your Email Address to subscribe to our newsletters
भाेपालम्, 8 अक्टूबरमासः (हि.स.)। महान् लेखकः कलमस्य च जादूगरः मुंशी प्रेमचन्दः, भारतीयस्वातन्त्र्यसेनानी च ‘भारतरत्न’ सम्मानितः ‘लोकनायकः’ जयप्रकाशनारायणः च, पूर्वकेंद्रीयमन्त्री रामविलासपासवानः च – एतेषां त्रयाणामपि अद्य बुधवासरे पुण्यतिथिः अस्ति। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अस्मिन् अवसरे त्रयाणां महानां विभूतीनां स्मरणं कृत्वा तासां प्रति विनम्रां श्रद्धाञ्जलिम् अर्पितवान्।
मुख्यमन्त्रिणा डॉ. यादवेन सोशलमिडिया-‘एक्स्’ इत्यस्मिन् माध्यमे पोष्टं कृत्वा मुंशीप्रेमचन्दं प्रति पुण्यतिथौ नमस्कृत्य लिखितं— “महानः साहित्यकारः, उपन्याससम्राट् मुंशीप्रेमचन्दस्य पुण्यतिथौ अहं विनम्रां श्रद्धाञ्जलिम् अर्पयामि। तेन स्वलेखन्या मानवीयसंवेदनाः, आडम्बराणि, सामान्यजनानां च संघर्षाः शब्दरूपेण निबद्धाः; तेन मानवकल्याणस्य नूतनान् मार्गान् प्रदर्शितवन्तः। तस्य कालजय्याः रचनाः साहित्यजगत् अनन्तकालं यावत् आलोकयिष्यन्ति।”
अन्यस्मिन् सन्देशे मुख्य मन्त्री डॉ. यादवः जयप्रकाश नारायणं पुण्यतिथौ स्मरन् लिखितवान्— “‘भारतरत्न’-सम्मानितं, ‘लोकनायकं’ जयप्रकाश नारायणम् अहं पुण्यतिथौ विनम्रां श्रद्धाञ्जलिम् अर्पयामि। तस्य सम्पूर्णं जीवनं देशभक्तेः महानं पाथेयम् आसीत्। तेन आपातकालस्य अन्धकारात् देशं उद्धर्तुं या ‘सम्पूर्णक्रान्तिः’ कृता, सा मातृभारतीं लोकतन्त्रं च युगयुगान्तरं प्रेरयिष्यति।”
पूर्वकेंद्रीयमन्त्रीणं रामविलासं पासवानं पुण्यतिथौ श्रद्धासुमनैः सम्पूज्य मुख्यमन्त्रिणा डॉ. यादवेन उक्तम्— “लोकप्रियः राजनेता, पूर्वकेंद्रीयमन्त्री रामविलासः पासवानः पुण्यतिथौ विनम्रां श्रद्धाञ्जलिम् अर्पयामि। सः आजीवनं दरिद्राणां, वञ्चितानां, वञ्चितानां च स्वरः अभवत्। भारतीयराजनीतौ सामाजिकन्यायस्य सशक्ताधाररूपेण सः सदैवः स्मर्यते।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता