Enter your Email Address to subscribe to our newsletters
उरई, 08 अक्टुबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथस्य श्वः जालौन-जनपदे आगमनं भविष्यति। अस्मिन् अवसरि ते प्रायः 1900 कोट्यधिकरूप्यक-मूल्यानां विविधविकासपरियोजनानां लोकार्पणं शिलान्यासं च करिष्यन्ति, विशालां जनसभां च सम्बोधयिष्यन्ति। तस्य दौरे सन्दर्भे जनपदे विस्तीर्णाः पूर्वसज्जता कृताः, सुरक्षा-विधानानि च अत्यन्तं दृढानि व्यवस्थापितानि सन्ति।
एतत् मन्यते यत् मुख्यमन्त्रिणा जालौन-मण्डले 1900 कोट्यधिकरूप्यक-मूल्यानां विकासपरियोजनानां लोकार्पणं शिलान्यासं च करिष्यते, यासां प्रत्यक्षं लाभं तस्याः जनतायाः भविष्यति। एषः कार्यक्रमः राज्यस्य शासनेन् मूलसंरचना, स्वास्थ्य, शिक्षा, अन्येषां च क्षेत्राणां विकासस्य गत्याः दृढं आधारं स्थापयिष्यति।
मुख्यमन्त्रिणः आगमनं कार्यक्रमाश्च सुव्यवस्थितरूपेण सम्पन्नाः स्युः इति हेतुना प्रशासनिकं आरक्षकमहामण्डलं च सज्जं जातम्। सुरक्षायाः सर्वेषां पक्षाणां विषये गम्भीरः विचारः कृतः। मुख्यमन्त्रिणः हेलिकोप्टरं आरक्षक-लाइन-स्थिते सिद्धे हेलीपैडे अवतरिष्यति। तस्य सुरक्षा-सन्दर्भे जालौनेन् सह निकटनगराणां आरक्षक-दलानि अपि नियोजितानि।
एषु सुरक्षादलेषु — 2 अपरआरक्षक-अधिक्षकौ, 9 क्षेत्राधिकारी (सीओ), 65 थानाध्यक्षाः, 260 उपनिरीक्षकाः, 700 आरक्षकाः, 200 महिला-आरक्षिकाः च अन्तर्भवन्ति। तदन्यत् द्वे पीएसी-सैनिक-संस्थे अपि कार्यनियुक्ते स्तः। मुख्यमन्त्रिणः मार्गं कार्यक्रमस्थलं च सुरक्षायै दृढीकृतम्, आरक्षक-लाइनतः इकलासपुर-बाईपास्, चुरखी-बाईपास्, इन्द्रा-स्टेडियम् पर्यन्तं किलाबद्धतया सुरक्षितम्। संवेदनशीलस्थानेषु बरिकेडिङ्-व्यवस्था च परिक्षणस्थानानि च स्थापितानि।
मुख्यमन्त्री योगी आदित्यनाथः स्वदौरकाले उरई-स्थिते इन्द्रा-स्टेडियम् स्थले आयोजितां विशालां जनसभां सम्बोधयिष्यन्ति। तेन अस्मिन् मंचे राज्यशासनस्य योजनाः उपलब्धयः च जनान् प्रति प्रकाशयिष्यन्ते, जालौन-विकासार्थं कृताः योजनाः च जनैः सह परामर्शं भविष्यन्ति।
जनपदप्रशासनं कार्यक्रमस्थले तदुपविष्टप्रदेशेषु च स्वच्छता, जल-विद्युत्, स्वास्थ्यसेवानां विशेषं प्रबन्धं कृतवद्। यातायातव्यवस्थां सुव्यवस्थितां कर्तुं विशेषः विस्तृतः च योजनापत्रं निर्मितम्, येन सामान्यजनानां कोऽपि विघ्नः न भवेत्।
हिन्दुस्थान समाचार / अंशु गुप्ता