चतुर्थश्रेणीकर्मचारीसीधीनियुक्तेः — अभ्यर्थिनः आवेदनपत्रेषु १६ अक्टूबरपर्यन्त संशोधनं कर्तुं शक्नुवन्ति
जयपुरम्, 8 अक्टूबरमासः (हि.स.)। राजस्थानकर्मचारीचयनमण्डलेन चतुर्थश्रेणीकर्मचारीसीधीनियुक्त्यर्थं २०२४ तमे वर्षे अभ्यर्थिभ्यः संशोधनस्य अन्तिमसुअवसरः प्रदत्तः अस्ति। अभ्यर्थिनः ऑनलाईनमार्गेण दिनाङ्के १६ अक्टूबर २०२५ रात्रेः ११:५९ वादनपर्यन्तं आवेदनप
राजस्थान कर्मचारी चयन बोर्ड


जयपुरम्, 8 अक्टूबरमासः (हि.स.)। राजस्थानकर्मचारीचयनमण्डलेन चतुर्थश्रेणीकर्मचारीसीधीनियुक्त्यर्थं २०२४ तमे वर्षे अभ्यर्थिभ्यः संशोधनस्य अन्तिमसुअवसरः प्रदत्तः अस्ति। अभ्यर्थिनः ऑनलाईनमार्गेण दिनाङ्के १६ अक्टूबर २०२५ रात्रेः ११:५९ वादनपर्यन्तं आवेदनपत्रेषु विद्यमानदोषान् संशोधितुं शक्नुवन्ति।

ऑनलाईन–आवेदने अभ्यर्थिनः ओटीआर मध्ये निर्दिष्टानां सूचनानां—यथा छायाचित्रस्य, हस्ताक्षरस्य तथा शैक्षणिकयोग्यतायाः—अपवादेन अन्यासु सूचनासु त्रिशतं रूप्यकाणि शुल्करूपेण ऑनलाईन–भुक्त्वा संशोधनं कर्तुं सक्षमाः स्युः। अस्मिन् काले अभ्यर्थिनः स्वविभागप्राथमिकतानामपि परिवर्तनं कर्तुं शक्नुवन्ति।

आवेदने संशोधनार्थं मण्डलेन कश्चन अपि ऑफलाइन–प्रार्थनापत्रं स्वीक्रियते न। विशेषतया अभ्यर्थिनाम् आवेदनपत्रेषु श्रेणी, उपश्रेणी, प्राथमिकता, वैवाहिकस्थिति, टीएसपीक्षेत्रं च इत्यादिषु यद्यपि त्रुटयः भवन्ति, तदा ताः परीक्षाफलस्य विपरीतानि परिणामानि जनयन्ति। अतः अभ्यर्थिनः अस्मिन् अवसरकाले आवश्यकं संशोधनं कृत्वा निश्चिन्ताः स्युः। तस्य पश्चात् अन्यः अवसरः न प्रदास्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता