Enter your Email Address to subscribe to our newsletters
9 अक्तुबरदिनाङ्कः इतिहासपृष्ठेषु तस्मात् कालात् प्रसिद्धा पञ्चदशवर्षीया मलाला यूसुफजई नाम्नी बालिका तालिबानद्वारा घातकेन आक्रमणेन लक्षीक्रियते स्म। पाकिस्तानदेशे कन्यकानां शिक्षाधिकारस्य समर्थकत्वं कुर्वती सा तालिबानसंघेन निशिता आसीत्।
तालिबानसंघेन विद्यालयात् गृहं प्रतिनिवर्तमाना मलाला नाम्नी बालिकायाः मस्तके गोलिकं प्रक्षिप्य तस्याः प्राणहरणाय प्रयासः कृतः। तथापि मलालायाः धैर्यम् अचलम् आसीत्। ब्रिटेनदेशे दीर्घकालपर्यन्तं चिकित्सां प्राप्य सा पूर्णतया आरोग्यं प्राप्तवती तथा पुनः स्वस्य अभियानम् आरब्धवती।
मलाला यूसुफजई सर्वाति-कनिष्ठा नोबेल-शान्तिपुरस्कारप्राप्ता शिक्षाविदुषी मानवाधिकारसंरक्षिका च अस्ति। सा आतंकवादिनां बालकेभ्यः अपि शिक्षायाः प्रदाने समर्थयति, यतः ते अपि शिक्षायाः शान्तेः च महत्त्वं बोधयितुं शक्नुवन्ति। 9 अक्तुबरदिनाङ्कः शिक्षायाः साहसस्य च मलालायाः अदम्यसंघर्षस्य प्रतीकरूपेण इतिहासे स्थापितः।
महत्त्वपूर्णाः घटनाक्रमाः
१८७१ — शिकागो अग्निकाण्डस्य वर्षस्मरणाय अमेरिकादेशे राष्ट्रीय-अग्निनिवारण-दिवसः आचर्यते।
१८७४ — बर्न् (स्विट्जरलैण्ड्) नगरे Universal Postal Union इत्यस्य स्थापना अभवत्, यस्य लक्ष्यं विश्वे समानडाकप्रणाली स्थापयितुम् आसीत्।
१८७६ — प्रथमवारं बाह्यतः द्विमुखी संवादः सम्पन्नः।
१९४९ — भारतीय-प्रादेशिक-सेनायाः गठनम्। ब्रिटिशशासनकाले १९२० तमे वर्षे Indian Territorial Act इत्यस्य आधारेण मार्गः प्रशस्तः अभवत्। स्वातन्त्र्योत्तरकाले भारतस्य प्रथमराज्यपालः सी. राजगोपालाचार्य: औपचारिकतया तस्याः स्थापनाम् अकुरुत।
१९६२ — युगाण्डादेशः गणराज्यरूपेण संस्थापितः।
१९६३ — सैफुद्दीन-किचलू इत्यस्य निधनम्। सः अन्तर्राष्ट्रीय-शान्त्यर्थं Lenin Award पुरस्कारं प्राप्तः प्रथमः भारतीयः आसीत्।
१९६७ — अर्जेण्टीना-देशीयः मार्क्सवादीक्रान्तिकारी चे-ग्वेरा हतः।
१९६९ — Universal Postal Union Congress इत्यत्र अस्मिन् दिने विश्वडाकदिवसः इत्यस्य घोषणाभवत्।
१९७० — बॉम्बे (अधुना मुम्बई) स्थिते भाभा-परमाणु-अनुसन्धान-केंद्रे युरेनियम्-२३३ उत्पादनम् आरब्धम्।
१९७७ — बॉम्बे-लन्दनयोः मध्ये अन्तर्राष्ट्रीय-प्रत्यक्ष-डायलिंग्-
दूरभाषसेवा आरब्धा।
१९८४ — अमेरिकीय- अन्तरिक्षयात्री कैथरीन् सुलिवन नाम्नी नारी प्रथमवारम् अन्तरिक्षे भ्रमणं कृतवती।
१९९० — स्वदेशे निर्मितः प्रथमः तेलटङ्करः भारतीय-नौका-निगमनाय समर्पितः। तस्य निर्माणं कोच्चिशिपयार्ड्-लिमिटेड् इत्यनेन कृतम्।
१९९१ — सूमो-पहल्वानी इत्यस्य १५०० वर्षे इतिहासे प्रथमवारम् जापानदेशात् बहिः आयोजनम् अभवत्। ब्रिटेनदेशे लन्दननगरस्य Royal Albert Hall मध्ये जापानोत्सवस्य अन्तर्गतं स्पर्धा आयोजिताऽभवत्।
१९९७ — इटलीदेशीयः लेखकः दारिओ फो इत्यस्मै साहित्यस्य नोबेल्-पुरस्कारः दत्तः।
१९९८ — पाकिस्तानस्य राष्ट्रीयसभा शरीयत्-इस्लामीयं देशस्य सर्वोच्चं विधायनं घोषितवती।
२००४ — अफगानिस्तानस्य इतिहासे प्रथमवारम् जनाः स्वेच्छया राष्ट्रपतिं निर्विव्रुः। एषु निर्वाचनेषु हामिद् करजई विजयी अभवत्। २००१ तमे वर्षे तालिबान्-पतनात् अनन्तरं करजई अन्तरिमराष्ट्रपतिरूपेण कार्यं कृतवान्।
२००६ — गूगलसंस्थया YouTube इत्यस्य अधिग्रहणघोषणा कृता, तथा च उत्तरकोरियादेशेन भूमिगतः परमाणुपरीक्षणः कृतः।
२०१२ — तालिबानी- भुशुन्डीधारिभिः पाकिस्तानदेशे शिक्षासमर्थिका पञ्चदशवर्षीया मलाला यूसुफजई मस्तके गोलीकृता। सा आक्रमणात् जीविता निर्गता तत् पश्चात् नोबेल्-पुरस्कारं प्राप्तवती।
जन्मदिनानि
१८२६ — राजालक्ष्मणसिंहः — हिन्दीसाहित्यकारः।
१८३० — केमिलीपिसारो — प्रसिद्धः फ्रांसीसी-चित्रकारः।
१८७७ — गोपाबन्धुदासः — कविः।
१८९७ — एम्. भकतवत्सालम् — राजनीतिज्ञः।
१९०० — जोसेफ् फ्रीड्मन् — अमेरिकीयः आविष्कारकः।
१९२४ — इम्मानुवेल् डेवेन्डर:— सैनिकः।
१९३८ — जॉन् सदरलैण्ड् — ब्रिटिशलेखकः।
१९४५ — उस्ताद् अमजद् अली खान: — प्रसिद्धः भारतीयः सरोद्वादकः।
निधनानि
१९८८ — सैफुद्दीन-किचलू — पंजाबस्य स्वतन्त्रतासेनानी।
२००६ — कांशीरामः — भारतीयराजनेता।
२०१५ — रवीन्द्रजैनः — प्रसिद्धः हिन्दीसंगीतकारः गायकश्च।
महत्त्वपूर्णदिवसः
विश्वडाकदिवसः।
हिन्दुस्थान समाचार / अंशु गुप्ता