Enter your Email Address to subscribe to our newsletters
सोनीपतम्, 8 अक्टूबरमासः (हि.स.)।हरियाणाराज्ये स्थितस्य दीनबन्धु–छोटूराम–विज्ञानप्रौद्योगिकी–विश्वविद्यालयस्य मुरथल–संस्थायाः पुरुषकबड्डीदलम् ११ अक्टूबर्पर्यन्तं नोएडानगरे गल्गोटिय–विश्वविद्यालये आयोज्यमाने उत्तर–क्षेत्रीय–अन्तर–विश्वविद्यालय–प्रतियोगितायां भागं ग्रहिष्यति। कुलगुरुः प्रोफेसरः प्रकाशसिंहः बुधवासरे क्रीडकान् शुभाशंसाः दत्वा तेषां उज्ज्वल–भविष्याय आशीर्वचनं दत्तवान्।
कुलगुरुः प्रो॰सिंहः बुधवासरे उक्तवान् यत् विश्वविद्यालयः शिक्षायाः सह क्रीडाः अपि प्रोत्साहयति। अस्माकं देशस्य युवासु प्रतिभायाः किञ्चिदपि अभावः नास्ति, अत एव अस्माकं क्रीडकाः अन्तर्राष्ट्रीय–स्तरे राष्ट्रस्य नाम महतीं कीर्तिं ददति। सः अवदत् यत् अद्यतनकाले कन्यकाः अपि पुत्रेभ्यः न हीनाः, ताः अपि क्रीडाक्षेत्रे देशस्य गौरवं वर्धयन्ति।
तथैव प्रो॰सिंहः अवदत् यत् देशस्य समाजस्य च विकासे युवानां भूमिका अत्यन्तं महत्वपूर्णा अस्ति। क्रीडा न केवलं शारीरिकस्वास्थ्याय आवश्यकाः, किन्तु मानसिक–बौद्धिक–सामाजिक–विकासाय अपि सहायकाः भवन्ति। नियमितक्रीडाक्रमेण शरीरस्य चपलता, सहनशक्ति, बलं च वर्धते, येन व्यक्तित्वे आत्मविश्वासः उत्पद्यते।
सः अवदत् यत् क्रीडाः अनुशासनं, नेतृत्व–क्षमतां, समय–व्यवस्थापनं च शिक्षयन्ति। संघाधारित–क्रीडाः यथा कबड्डी, हॉकी, फुटबॉल्, क्रिकेट् च — युवानां मध्ये सामूहिकता–सहयोगभावं च विकसयन्ति। एभ्यः रणनीतिक–चिन्तनम् निर्णय–क्षमताञ्च अपि वृद्धिं यान्ति।
क्रीडासु भागग्रहणम् अशैथिल्यं हन्ति, युवान् जीवनस्य विविध–संकटैः सह योधुं समर्थान् करोति। शिक्षायाः सह क्रीडानां समानं महत्वं दातुं युवानां सर्वाङ्ग–विकासाय अत्यावश्यकं भवति।
विश्वविद्यालयस्य कबड्डी–दलं क्रीडा–निदेशकस्य डॉ॰बिरेन्द्रसिंह–हुड्डा इत्यस्य निर्देशन–अधीनं रवाना जाता। चयनित–क्रीडकानां नामानि — साहिल्, सौरभः, अभिषेकः, शुभम्, सुमित्, यशचौहानः, ऋतिकभारद्वाजः, सचिनकुमारः, मासूममलिकः, हर्षभारद्वाजः, गौरवजूनः, सोनुः, कार्तिकश्च सन्ति।
---------------
हिन्दुस्थान समाचार