Enter your Email Address to subscribe to our newsletters
चंबल संग्रहालय परिवारः जिलाधिकारिणे समर्पितवान् ज्ञापनम्
औरैया / इटावा, 08 अक्टूबरमासः (हि.स.)।
चंबलाञ्चलस्य स्वतंत्रतासंग्रामे आकाशगङ्गायाः दीप्तमानतारा इव महान् क्रान्तिकारि जीताचमारस्य नाम्ना पञ्चनद महासंगमे गौरवशालीं स्मारकं निर्मातुं चंबलसंग्रहालयपरिवारेण बुधवासरे जिलाधिकारिणः प्रतिनिधे न्यायिकमजिस्ट्रेट् राकेशसिंहाय ज्ञापनम् समर्पितम्।
भरेह् रियासतस्य बंसरी ग्रामनिवासी जीताचमारः १८५७ तमे वर्षे सशस्त्रजनक्रान्तेः अग्रणी योद्धा आसन्। सः १८५७ पूर्वमेव अंग्रेजशासनस्य विरुद्धं पंचनदघाट्याः बीहडेभ्यः स्वसशस्त्रदलसहितं संघर्षस्य बिगुलं प्रकटयितवान्। चंबलघाट्याः नेतृत्वं यत्र उदारता जनभावना च आधारितास्ति, तत्रैव जीताचमार इव रणबांकुरः अंग्रेजेभ्यः प्रत्यक्षं मोर्चं उद्घाटयितवान्। सः पंचनदतटे स्वसहकर्मिणः समाहित्य राष्ट्रस्वातन्त्र्याय अन्तिमश्वासपर्यन्तं संग्राह्य शपथं दत्तवान्। एतत् जनक्रान्तेः रणनीतिकं ज्वालां प्रज्वलयत् या कम्पनीशासनं गहनरूपेण पीडितं कृतवती।
सः शेरगढ, नीमरी, अनंतराम, बीझलपुर, चरखारी, कालपी, कानपुरदेहात्, चकरनगर, सहसों इत्यादिषु स्थलषु क्रान्तिकारिणः छापामारयुद्धेषु अंग्रेजेभ्यः पराजयं दत्तवान्। ब्रिटिशअफसर ए.ओ. ह्यूम इव शक्तिभ्यः सः प्रतिरोधं कृतवान् तथा चंबलघाट्याः अदम्यसाहसेन क्रान्तेः अग्नौ प्रज्वलयितवान्।
ब्रिटिशशासनम् आत्मसमर्पणाय लालचं क्षमाप्रस्तावं च दत्तवती, किन्तु जीताचमारः कदापि न झुकितवान्। सः अन्तपर्यन्तं औपनिवेशिकसत्तायाः ताबूतस्य अन्तिमकीलं ठोक्तुं संकल्पं प्रतिपादितवान्। पञ्चनदस्य जर्रा-जर्रा अद्यापि तेषां रक्तबलिदानस्य साक्ष्यं ददाति।
स्वतंत्रभारते अनेकाः सरकारः आगत्य गताः, इतावा प्रदेशे च चतुर्वारं मुख्यमंत्रीत्वं प्राप्तवानपि महानक्रान्तिनायकस्य स्मृतिः संरक्षितम् न अभवत्। अमृतकालस्य आजाद्यां यदि एषः गुमनामः नायकः न्यायं न लब्धवान्, तर्हि अतीव दुर्भाग्यपूर्णं भविष्यति।
चंबलसंग्रहालयस्य महानिदेशकः डॉ. शाह आलम राणा उक्त – चंबलाञ्चलस्य स्वतंत्रतासंग्रामस्य उत्खननं कृत्वा १८५७ तमे वर्षे अडिगयोद्धा जीताचमारस्य स्मृतिं संरक्षितुं आवश्यकं अनुभवते। तेन कथितम् – संग्रहालयेन स्वस्तरेण ‘चंबलक्रिकेटलीग्’ मध्ये मेनऑफ् द मैच् सिरीज् ट्रॉफी जीताचमारस्य स्मृत्यै समर्पिता, १५१ फूटराष्ट्रियध्वजस्य सलामी, पञ्चनददीपमहापर्वः, चंबलजनसंसद्, मशालसलामी इत्यादिषु आयोजनानि च महानायकस्य गाथां जीवितां कर्तुं प्रयत्नः कृतः।
डॉ. राणा उक्तवान् यत् अधुना समयः आगतः यत् सरकार समाजश्च संयुक्त्यै जीताचमारस्य नाम्ना पञ्चनदतटे भव्यं जीवंतं गौरवशालीं स्मारकं निर्मातुं, यत् आगामिपिढ्या स्वसाहसबलिदाने क्रान्तिकारिणां गर्वं अनुभवितुं शक्नुवन्ति।
ज्ञापनपत्रं समर्पयन्तः चन्द्रोदयसिंहचौहानो, हरविलाससिंहदोहरे एडवोकेट्, विद्यारामभारती एडवोकेट्, कैलाशबाबू एडवोकेट्, डॉ. शाह आलम राणा इत्यादयः प्रमुखजनाः आसन्।
---------------
हिन्दुस्थान समाचार