छत्तीसगढ़े धूपगुड़ी ग्रामे राष्ट्रीय स्वयंसेवक संघस्य स्वयंसेवकैः सहारा प्रदानः जातः, ३५० आप्लावपीडितानां भोजनम् आप्तम्
धूपगुड़ी (उत्तरबंगालम्), 0८ अक्टूबरमासः (हि.स.) । उत्तरबंग प्रदेशस्य विभिन्नेषु भागेषु निरन्तर वर्षा च नद्यः उत्क्षिप्तत्वात् उत्पन्ना आप्लावः सामान्यजीवनं व्यतिक्रान्तं कृतवती। अनेके ग्रामवासिनः तत्र राहतशिविरेषु शरणं ग्रहीतुं बाध्याः। एतेषु क्लिष
उत्तरबंग सेवा भारती के माध्यम से धूपगुड़ी में बाढ़ पीड़ितों को भोजन व राहत सामग्री वितरित


सेवा भारती द्वारा पीड़ितों को भोजन व राहत सामग्री वितरित


उत्तरबंग सेवा भारती


धूपगुड़ी (उत्तरबंगालम्), 0८ अक्टूबरमासः (हि.स.) । उत्तरबंग प्रदेशस्य विभिन्नेषु भागेषु निरन्तर वर्षा च नद्यः उत्क्षिप्तत्वात् उत्पन्ना आप्लावः सामान्यजीवनं व्यतिक्रान्तं कृतवती। अनेके ग्रामवासिनः तत्र राहतशिविरेषु शरणं ग्रहीतुं बाध्याः। एतेषु क्लिष्टेषु परिस्थितिषु राष्ट्रीय स्वयंसेवक संघस्य (आरएसएस) धूपगुड़ी नगरस्य स्वयंसेवकाः उद्धारकार्ये सक्रियतया संलग्नाः सन्ति।

रविवासरे रात्रे उत्तरबंग सेवा भारतीस्य तत्वावधानं संघस्य स्वयंसेवकैः धूपगुड़ी क्षेत्रे आप्लावपीडितेषु प्रायः ३५० असहायजनानां भोजनविन्यासः कृतः। स्वयंसेवकाः आवश्यकपरिवाराणां समीपं गत्वा भोजनपॅकेट्स् च पानियं च प्रदत्तवन्तः।

सेवा भारतीस्थानीयकार्यकर्तारः अवदन्ति – बाढ़स्य कारणात् अनेके जनाः गृहेषु न निवसन्ति। अस्मिन् संकटकाले संघस्य स्वयंसेवकाः दिनरात्रि सेवा कार्ये संलग्नाः सन्ति। ते केवलं भोजनवितरणं न कुर्वन्ति, किन्तु उद्धारशिविरेषु स्वच्छतायाः, चिकित्सासाहाय्यस्य, बालकानां आवश्यकवस्तूनां च व्यवस्था कर्तुं अपि संलग्नाः सन्ति।

संघस्य एकः वरिष्ठकार्यकर्ता अवदत् – “सेवा एव संगठनस्य मूलमंत्रः। यदा समाजः संकटे अस्ति, तदा संघस्य प्रत्येकः स्वयंसेवकः मानवतायाः सेवायां कर्तव्यं निर्वर्तयितुं अग्रे आगच्छति।” आगामिषु दिनेषु सेवा भारतीमार्गेण औषधवितरणं, वस्त्रवितरणं च स्वच्छतायाः अभियानम् अपि चलिष्यति यतः कस्यापि पीडितपरिवारस्य असुविधा न जायेत्। स्थानीय प्रशासनस्य अपि स्वयंसेवकानां तत्परता अनुशासनं च प्रशंसनीयमानीतं। आप्लावग्रस्तेषु क्षेत्रेषु स्वयंसेवकानां कार्येण जनेषु आशा आत्मविश्वासश्च प्रसरितः।

सेवा भारतीसंयोजक अवदत् – “वयम् सर्वे मिलित्वा सुनिश्चितयेम यः कश्चन भूक्ता न शेष्यति। अस्मिन् संकटकाले समाजस्य सर्ववर्गाः एकत्र मिलित्वा मानवतायाः सेवा कुर्वीत।” धूपगुड़ी, अलीपुरद्वार जलपाईगुड़ी च जनपदे संघसेवा भारतीसंयुक्तप्रयासे निरन्तरम् उद्धारकार्यं प्रवर्तते।

हिन्दुस्थान समाचार / अंशु गुप्ता