नेपाले सामान्यनिर्वाचने सर्वदलीयोपवेशनं 16 अक्टूबर दिनाङ्के
काठमांडूः, 08 अक्टूबरमासः (हि.स.)।नेपालस्य निर्वाचन-आयोगः आगामिवर्षस्य पञ्चमे मार्च् तिथौ सम्पादनीयस्य प्रतिनिधिसभा-निर्वाचनस्य सम्बन्धे सर्वेषां राजनैतिकदलीनां सह चर्चां कर्तुं सज्जः अस्ति। तदर्थं आयोगेन सर्वदलीय-सभा आहूता। कार्यवाहकः मुख्यनिर्वा
निर्वाचन आयोग नेपाल


काठमांडूः, 08 अक्टूबरमासः (हि.स.)।नेपालस्य निर्वाचन-आयोगः आगामिवर्षस्य पञ्चमे मार्च् तिथौ सम्पादनीयस्य प्रतिनिधिसभा-निर्वाचनस्य सम्बन्धे सर्वेषां राजनैतिकदलीनां सह चर्चां कर्तुं सज्जः अस्ति। तदर्थं आयोगेन सर्वदलीय-सभा आहूता।

कार्यवाहकः मुख्यनिर्वाचनायुक्तः रामप्रसादभण्डारी नामकः अवदत् यत् — “अष्टादशोक्तोऽक्टोबर् (१६ अक्टूबर्) तिथौ सर्वदलीयसभा आह्वानाय सर्वेषां दलानां प्रति पत्राणि प्रेषितानि सन्ति।” भण्डारी-महोदयेन उक्तं यत् — “अस्य सभायाः निमित्तं पूर्वं विघटितायां प्रतिनिधिसभायां प्रतिनिधित्वं कृतवन्तः सर्वे दलाः आमन्त्रिताः सन्ति। तदन्यत् प्रदेशस्तर-नगरपालिका-स्तरयोः अपि एकं आसनं विजितवन्तः ये दलाः, तेषामपि प्रतिनिधयः आहूताः।”

निर्वाचन-आयोगेन सामान्यनिर्वाचनम् प्रति सम्बन्धिनः कार्यक्रमाः प्रकाशिताः —

१७ तः २६ नवम्बर् पर्यन्तं दलपञ्जीकरणप्रक्रिया भविता।

१८ नवम्बर् दिनाङ्कात् जिलास्तरीयनिर्वाचनकार्यालयानां स्थापना प्रारभ्यते।

१ दिसम्बर् दिनाङ्कात् समानुपातिक-उम्मीदवाराणां प्रक्रिया आरब्धा भविष्यति।

समानुपातिक-प्रत्याशिनां बन्दसूची प्रस्तुतेः समयः २–३ जनवरी् नियोजितः।

तदनन्तरं १५ फरवरी तः १ मार्च् २०२६ पर्यन्तं निर्वाचनप्रचारकालः निर्धारितः।

२ मार्च् तः ४ मार्च् पर्यन्तं मौनावधिः स्थापिता।

मतदानं ५ मार्च् २०२६ तमे दिने प्रातः ७ वादनात् सायं ७ वादनपर्यन्तं निश्चितम्।

८–९ सितम्बर् तिथिषु जातानां जेन-जी विरोध-प्रदर्शनानाम् अनन्तरं गठितायाः सुशीला कार्की इत्यस्याः नेतृत्वे स्थापनायाः अन्तरिम-सरकारायाः घोषणानुसारं संसद्-विघटनस्य पश्चात् एव निर्वाचनतिथिः प्रकाशिताभूत्।

---------------

हिन्दुस्थान समाचार