पश्चिमबंगालराज्ये आगामी निर्वाचनपूर्वं मतदाता-सूच्याः पुनरीक्षणार्थं व्यवस्थाः प्रवर्त्यन्ते। अद्य तस्य कार्यस्य प्रगतिसमीक्षा सभायोज्यते
कोलकाता, 08 अक्टूबरमासः (हि.स.)। भारतनिर्वाचनायोगस्य (ईसीआई) उच्चस्तरीय दलम् अद्य कोलकाता नगरे राज्यस्य मुख्य निर्वाचन अधिकारी (सीईओ) कार्यालये सम्मिल्य, पश्चिमबंगालस्य सर्वेषु जनपदेषु विधानसभा क्षेत्रवार मानचित्रणस्य (मैपिंग) प्रगतिं समीक्ष्यते। ए
चुनाव अधिकारी


कोलकाता, 08 अक्टूबरमासः (हि.स.)। भारतनिर्वाचनायोगस्य (ईसीआई) उच्चस्तरीय दलम् अद्य कोलकाता नगरे राज्यस्य मुख्य निर्वाचन अधिकारी (सीईओ) कार्यालये सम्मिल्य, पश्चिमबंगालस्य सर्वेषु जनपदेषु विधानसभा क्षेत्रवार मानचित्रणस्य (मैपिंग) प्रगतिं समीक्ष्यते। एषा बैठक विशेषगहन-पुनरीक्षण (एसआईआर) प्रक्रियायाः तयारीस्यान्तर्गतं आयोज्यते।

मुख्य निर्वाचन अधिकारी कार्यालयस्य विवरणानुसार, आयोगः विधानसभा क्षेत्रवार यथार्थमैपिंगम् अतीव महत्वपूर्णं मन्यते, यतः सामान्यज्ञानवास्तविकस्थितिं आधारमानीकृत्य एसआईआर प्रक्रिया प्रभावपूर्वक सम्पन्ना भवेत्। एकेन अधिकारीण व्यक्तम्, “आयोगः प्रत्येकं जनपदे क्षेत्रवारमानचित्रणस्य यथार्थता च समयनिष्ठा च विशेषतया विचारयति।”

सभायाम् अन्यतमेव विषयं बूथ-स्तरीय अधिकारियोंः नियुक्तौ कथित-अनियमिततासु भविष्यति। सूत्रेषु कथ्यते, कतिपय जनपदेषु लगभग २,००० मतदानकेन्द्रेषु अस्य संबंधे शिकायताः प्राप्ताः। यत्र क्षेत्रवार मानचित्रणस्य प्रगति विलम्बिनी दृश्यते, तत्र जिलाधिकारिभ्यः च जनपदनिर्वाचनाधिकारिणः च ईसीआई दलात् प्रत्यक्षं उत्तरम् अपेक्ष्यते।

अस्मिन् समीक्षा-सत्रे आयोगस्य उपनिर्वाचनायुक्तः ज्ञानेशभारती अध्यक्षतां वहति। सूचना-प्रौद्योगिकी महानिदेशकः, अन्यः वरिष्ठाः अधिकारीः, राज्यस्य मुख्यनिर्वाचनाधिकारी मनोजकुमार अग्रवालः च सर्वे वरिष्ठजिला-स्तरीय निर्वाचन अधिकारीः अस्मिन् सम्मिलन्ति।

यद्यपि उत्तरबंगालस्य जनपदेषु जिलाधिकारीणाम् अधीनस्थाः अधिकारी च अस्मिन सभायाः विमुक्ताः, यतः ते हालिया तीव्रवर्षा-भूस्खलनानन्तरं राहत- पुनर्वासकर्मसु व्यस्ताः। आयोगः निर्णयं कृतवान् यत् अस्यां प्रदेशे स्थितिः सामान्यं भवति तदा तेषां अधिकारीणां साहाय्येण पृथक् वर्चुअल् सभायां संवादः आयोज्यते।

ईसीआई-केंद्रीयदलम् मङ्गलवासरे रात्रौ कोलकाता नगरे आगतः। ९ अक्टोबर् दिनाङ्के दलस्य वरिष्ठाः अधिकारीः कतिपय जनपदान् अवलोक्य, तत्र जनपदेस्तरीयनिर्वाचनाधिकारिभिः सह प्रत्यक्षं संवादं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता