Enter your Email Address to subscribe to our newsletters
जबलपुरम्, 8 अक्तुबरमासः (हि.स.)। मध्यप्रदेशस्य ऊर्जामन्त्री प्रद्युम्नसिंहः तोमरः अद्य बुधवासरे जबल्पुरनगरं प्रति प्रवासं करिष्यति। अस्मिन् प्रवासकाले ते शक्तिभवनप्राङ्गणे विविधेषु कार्यक्रमेषु भागं ग्रहीष्यति। तत्र एव ते विद्युत्संस्थानानां समीक्षाम् अपि करिष्यति।
निर्धारितानुसारं कार्यक्रमः एवमस्ति — ऊर्जामन्त्री तोमरः प्रातः १० वादने पालनगृहं, प्रातः १०.२५ वादने एन.ओ.एम्.सी. (NOMC) केन्द्रं, प्रातः १०.४० वादने ऑनलाइन-परमिट्-प्रणाल्याः उद्घाटनं च करिष्यति। प्रातः ११ वादने आई.टी. उद्याने १९१२ निदानकॉल्-केन्द्रस्य शीघ्रसहायतापीठिकायाः च उद्घाटनं करिष्यति। प्रातः ११.१० वादने वी-मित्र एप् इत्यस्य शुभारम्भं कृत्वा, प्रातः ११.२० वादने १९१२ निदानकॉल्-केन्द्रे नियोजितानां दिव्याङ्गजनानां विधवा-स्त्रीणां च सम्मानकार्यक्रमे सहभागी भविष्यति।
ऊर्जामन्त्री प्रद्युम्नसिंहः तोमरः प्रातः ११.४० वादने शक्तिभवनस्य सभाकक्षे मध्यप्रदेश-ऊर्जा-उत्पादन-संस्था इत्यस्य समीक्षासभायां भागं ग्रहीष्यति। अपराह्णे १२.१० वादने मध्यप्रदेश-ऊर्जाप्रसारणसंस्था इत्यस्य, अपराह्णे १२.३० वादने मध्यप्रदेशपूर्वक्षेत्र-विद्युत्-वितरण-संस्था इत्यस्य च समीक्षासभासु सहभागी भविष्यति।
ततः अपराह्णे १.१५ वादने जबल्पुरजनपदे सर्वैः विधायकैः महापौरैः च सह विद्युत्-विभागस्य अधिकारिभिः सह सभां करिष्यति। एतेषां सर्वेषां कार्यक्रमाणां समाप्तेः अनन्तरं तोमरः अपराह्णे ३ वादने कारवाहनेन जबलपुरात् रीवानगरं प्रति प्रस्थानं करिष्यति।---
हिन्दुस्थान समाचार / अंशु गुप्ता