Enter your Email Address to subscribe to our newsletters
हरदोई, 08 अक्टूबरमासः (हि. स.)। भाजप कार्यालये आयोजिते “आत्मनिर्भर भारत संकल्प अभियान” अन्तर्गतं ‘प्रतिगृहम् स्वदेशी’ विषय्यां पत्रकारवार्तायाम् जिल्लााध्यक्षः अजीतसिंहः बब्बनः अवदत्यत् आत्मनिर्भर भारतस्य लक्ष्यं भारतस्य आर्थिकवृद्धिं दृढीकर्तुं अस्ति। प्रधानमंत्री मोदीस्य संकल्पस्य ‘प्रतिगृहम् स्वदेशी’ उद्देश्यः भारतीयानां उत्पादनानां प्रचारः, यतः आयातः न्यूनः स्यात्, रोजगारः वृद्धिं प्राप्नुयात् च।”
सः अवदत् – “वित्तीयवर्षे २०२४-२५ भारतस्य अर्थव्यवस्था ६.४% वृद्धिं प्राप्त्वा ३.७ ट्रिलियन् डॉलर्स् पर्यन्तं प्राप्ता, २०२५-२६ मध्ये तस्य वृद्धेः अनुमानः ६.७% अस्ति। उत्तरप्रदेशे अपि तीव्रं विकासः दृश्यते, यत्र कृषि, विनिर्माणं, सेवा क्षेत्रे च महत्वपूर्णं प्रगतिः प्राप्ता। उत्तरप्रदेशस्य अर्थव्यवस्था देशे द्वितीया महती अस्ति, रोजगार, MSMEs, डिजिटल भारत् च प्रयासैः समावेशी विकासः सुनिश्चितः क्रियते।”
सः अपि उक्तवान् – “स्वदेशी उद्योगाः, यथा कुटीर, हैंडलूम्, ‘मेड्-इन-भारत्’ उत्पादनानि च उत्तरप्रदेशे भारतस्य च अर्थव्यवस्थायाम् निर्णायकं स्थानं धारयन्ति। प्रधानमंत्री मोदीस्य नेतृत्वे एषः अभियानः प्रत्येकगृहं स्वदेशी उत्पादनैः पूरयितुं संकल्पं वहति। अनेन न केवलं आर्थिक आत्मनिर्भरता वर्धते, अपितु ग्राम्य-नगर्य क्षेत्रे रोजगारस्य अवसराणि अपि दृढीभवन्ति।”
जिल्लाध्यक्षः अवदत् यत्“‘प्रतिगृहम् स्वदेशी’ अन्तर्गत आत्मनिर्भर भारतस्य उद्देश्यं भारतस्य उत्तरप्रदेशस्य च अर्थव्यवस्थां दृढीकर्तुं, विशेषतः कृषि, स्वास्थ्य, निर्यात, रक्षा, तन्त्रज्ञान, वस्त्र उद्योगेषु च अस्ति। २०२४-२५ मध्ये भारतस्य निर्यातः ७.१% वृद्धिं प्राप्य ३४६ अरब् डॉलर्स् प्राप्तः। तत्र इलेक्ट्रॉनिक्स्, फार्मा, कृषि उत्पादनानि महत्त्वपूर्णं योगदानं दत्तवन्ति। उत्तरप्रदेशस्य अर्थव्यवस्था अपि शीघ्रं वृद्धिं प्राप्नोति, राज्यः निर्यातलक्ष्यं त्रिगुणं कर्तुम् अपेक्षते। रक्षा क्षेत्रे २०२४-२५ मध्ये १.२० लक्ष करोड़् रुप्यकाणि घरेलू सैन्यउपकरणेषु व्ययितानि, यत् आत्मनिर्भरस्य स्पष्टः सङ्केतः। एषः आधुनिकतन्त्रज्ञानम्, ड्रोन् युद्धक्षमताम् च संवर्धयति।
तन्त्रज्ञानक्षेत्रे भारतस्य कारोबारः २०२५-२६ मध्ये ३०० अरब् डॉलर्स् पर्यन्तं गन्तुम् अपेक्षितः, यत्र IT सेवाः डिजिटल् उत्पादनानि च मुख्यानि। भारतस्य वस्त्र-निर्यातः २०२५-२६ मध्ये ६५ अरब् डॉलर्स् पर्यन्तं प्राप्नोतु, यस्य उत्तरप्रदेश इत्यादिनि राज्येषु रोजगारः निवेशश्च वृद्धिं प्राप्स्यति।”
सः अपि अवदत् – “प्रधानमन्त्री कृषक सम्मान निधिना कृषकेभ्यः प्रत्यक्षं वित्तीयसमर्थनं प्राप्यते, यस्माद् तेषां आयः स्थिरः भवति। ई-नाम् (राष्ट्रिय कृषि बाजार्) प्लेटफार्म् कृषकान् ऑनलाइन मण्डीभ्यः योजयति, यतः उत्तमान् मूल्यः विशालमार्केट् च लभ्यते। कृषकाः उत्पादन-संस्थाभिः सहकारितया सामूहिकं उत्पादनं विपणनञ्च कुर्वन्ति, यस्मात् व्ययः न्यूनः, लाभः वृद्धिं च प्राप्नोति। सब्सिडी-आधारित आधुनिक उपकरणानि तथा सिँचाई योजनाः कृषकस्य उत्पादकत्वं वृद्धयति।”
आत्मनिर्भर भारतं कर्तुं सहकारिता विभागस्य योजनासु अवदत् – “एषः विभागः कृषकान्, कुटीर उद्योगान्, लघु उद्यमिनः च वित्तीयसहाय्यां, प्रशिक्षणं, बजार् च सम्प्रेषयति। कृषि सहकारी समितयः कृषकान् सामूहिक-उत्पादन- विपणन-क्रियायाम् साहाय्यं करोतु। मुद्रा योजनया लघु व्यवसायेभ्यः सरलः ऋणप्राप्तिः। महिला सहकारी समूहाः आर्थिक-सशक्तिकरणं वर्धयन्ति। डिजिटल् सहकारितया पारदर्शिता, कार्यसञ्चालनं च सुधार्यते। उत्तरप्रदेशे सहकारिता संस्थाः MSME, कुटीर उद्योग, कृषकसमुदायं योज्य रोजगारः आर्थिकवृद्धिः च वर्धयन्ति। एषा स्थानीयसंसाधनानां उत्तमोपयोगः सामूहिकप्रयत्नः च आर्थिकस्थैर्यं वर्धयति।”
कार्यक्रमे जिल्ला उपाध्यक्षाः विनोदः राठौरः, संजयः सिंहः, जिल्ला महामन्त्री अनुरागः मिश्रः, ओम् वर्मा, जिल्ला मंत्री अविनाशः पाण्डेयः, नीतुः चन्द्रा, मीडिया प्रभारी गांगेशः पाठकः, सह-मीडिया प्रभारी परेशः लोहिया, सत्यमः शुक्लः च उपस्थिताः आसन्।
---
हिन्दुस्थान समाचार