Enter your Email Address to subscribe to our newsletters
- स्वदेशीशस्त्रैः शत्रुप्रदेशेऽन्तःपर्यन्तं सुस्पष्टानि आक्रमणानि कृतानि, येन “सिन्दूर” नामकं अभियानं सफलं जातम्
नवदेहली 08 अक्टूबर मासः (हि.स.)।
भारतीयवायुसेना बुधवासरे स्वस्य त्रीणवत्यधिकद्वितीयं स्थापना-दिनं समारभ्य हिंडन-विमानकेन्द्रे “उडान-प्रदर्शन” इत्यनेन भारतस्य वायुसामर्थ्यस्य प्रदर्शनं कृतवती। अद्यतनं सेवाविरतं जातं “मिग्–एकविंशति बायसन” नामकं युद्धविमानं षट्तिंशदधिकवर्षाणां सेवा-सम्मानार्थं तस्मिन् प्रदर्शनभागे सम्मिलितं जातम्। “संयुक्तरक्षा-अध्यक्षः” जनरल् अनिलः चौहान् इत्यनेन समारोहस्य शोभा वर्धिता, औपचारिकपरेडस्य समीक्षा तु वायुसेनाप्रमुखः “वायुसेनाध्यक्षः” ए.पी. सिंह इत्यनेन कृता।
परेडस्य अभिवादनं कृत्वा वायुसेनाध्यक्षेन ए.पी. सिंह इत्यनेन वायुयोधान् उद्दिश्य भाषणं कृतम्—स्वदेश-निर्मितानि अस्त्राणि शत्रुप्रदेशेऽन्तःपर्यन्तं सुस्पष्टानि विनाशकारकानि च आक्रमणानि कृत्वा, स्वदेशीयक्षमतासु अस्माकं विश्वासः दृढीकृतः। “सिन्दूर” नामकं अभियानं सावधानीपूर्वकं योजनया, अनुशासितप्रशिक्षणेन, दृढनिष्पादनस्य च माध्यमेन किम् साध्यं भवति इत्यस्य उत्कृष्टं उदाहरणम्। पाकिस्तानदेशे दहशतवादिनां आश्रयस्थलानि नाशयितुं कृतं आक्रमणं गर्वस्य विषयः इत्युक्त्वा सः अवदत्—एतत् अभियानं दर्शयति यथा केचन एव दिवसाः युध्दपरिणामानां रूपनिर्माणे वायुसामर्थ्यस्य प्रभावी उपयोगः कर्तुं शक्यते।
भारतस्य साहसपूर्णानि सुस्पष्टानि च आक्रमणानि राष्ट्रचेतनायाम् आक्रामकवायुकार्यानां योग्यं स्थानं पुनः प्रतिष्ठितवानि। भारतस्य महत्तराणि रणनीतिकानि च विमानकेन्द्राणि यत्र भवन्ति तेषु हिंडन-विमानकेन्द्रे सम्पन्नायां परेडायां सः वायुयोधान् प्रशंसन् उक्तवान्—“यथा ते 1948, 1971, 1999 इत्येषु युद्धेषु इतिहासं निर्मितवन्तः, बालाकोट् इत्यत्र दहशतवादिनां विनाशं कृतवन्तः, ‘सिन्दूर’ अभियानमध्ये पराक्रमं प्रदर्शितवन्तश्च। वयं केवलं नभःरक्षिणः न, अपि तु राष्ट्रगौरवस्यापि रक्षकाः।”
वायुसेनाध्यक्षेन उक्तं यत् वायुयोधानां मध्ये उत्तरदायित्वस्य, सुरक्षायाः, संरक्षणस्य च संस्कारः अधिकृतः। सः 18 जून इत्यस्मिन् दिने ईरान-इज़्रायल-युद्धक्षेत्रात् भारतीयनागरिकान् उद्धर्तुं सम्पन्ने “सिन्धु-अभियाने” वायुसेनायाः भूमिकां प्रशंसत। तस्मात् परं भारतीयवायुसैन्येन अन्येषु राष्ट्रेषु संकटावस्थासु आपद्ग्रस्तेषु राहतसामग्रीं कर्मचाऱिणश्च वायुमार्गेण प्रेषितानि।
भारतीयवायुसेनादिनस्य उत्सवाय हिंडन-विमानकेन्द्रे वायुशक्तेः भव्यं प्रदर्शनं कृतम्। परेडायां राफेल्, सुखोई–SU-30MKI, मिग्–29 इत्यादीनि युद्धविमानानि, स्वदेशीयं नेत्रा–AEW&CS, C–17 ग्लोबमास्टर III, स्वदेशनिर्मितं “आकाश” नामकं भूमितः वायौ आघातं करणं क्षेपणास्त्रतन्त्रं, C–130J हर्क्युलीस्, “लॉन्गबो रडार्”-युक्तं “अपाचे” आक्रमणहेलिकॉप्टरं, “उन्नत-लघु-हेलिकॉप्टरं” च सम्मिलितानि आसन्। मिग्–21 बायसनं च षट्तिंशदधिकवर्षीयसेवायाः सम्मानार्थं पुनः प्रदर्शनभागे योजितम्। भारतीयविमानानि नानारूपसंरचनासु उड्डयनं कृत्वा सर्वं वातावरणं देशभक्त्या पूरितवन्ति।
संयुक्तरक्षा-अध्यक्षः जनरल् अनिलः चौहानः वायुसेनाध्यक्षेन ए.पी. सिंह इत्यनेन सह, सेनाध्यक्षः जनरल् उपेन्द्रद्विवेदी, नौसेनाध्यक्षः एड्मिरल् दिनेश् त्रिपाठी इत्यादिभिः सह अद्य प्रातः “राष्ट्रीययुद्धस्मारकस्य” समीपे सैनिकान् प्रति श्रद्धाञ्जलिं अर्पितवान्।
-------------------
हिन्दुस्थान समाचार / अंशु गुप्ता