Enter your Email Address to subscribe to our newsletters
सुलतानपुरम्, 08 अक्टुबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य सुलतानपुरजनपदे मङ्गलवासरे रात्रौ मण्डलाधिकारी कुमारहर्षः, आरक्षकाधीक्षकः कुँवरानुपमसिहंः च विसर्जनशोभायात्रां हरीध्वजां प्रदर्श्य प्रेषयामासताम्। उभौ अपि अधिकारिणौ पञ्चदिवसपर्यन्तं सम्पन्नस्य ऐतिहासिकस्य दुर्गापूजामहोत्सवस्य निर्विघ्नं सम्पन्नत्वं प्रति हनुमत्प्रभोः आशीर्वादं प्रार्थयामासताम्।
नगरे प्रायः 300 दुर्गाप्रतिमाः शोभायमानाः आसन्। मङ्गलवासरस्य रात्रौ सर्वाः प्रतिमाः पण्डालात् निष्कास्य ट्रैक्टरादिषु सुशोभितरूपेण स्थापिताः सन्तः विसर्जनार्थं निर्गताः। भक्ताः मातुः जयघोषान् कुर्वन्तः आनन्देन नृत्यन्तः गायतश्च आसन्। समग्रं नगरं रात्रौ डीजेध्वनिना निनादितम्।
अन्तरेण केन्द्रीयदुर्गापूजायाः पदाधिकारी नगर- आरक्षकाध्यक्षः च प्रवीण अग्रवाल: उक्तवान्—बुधवासरे प्रथमप्रतिमा सीताकुण्डघाटे विसर्जिता भविष्यति, नवम्याः अक्टुबरस्य रात्र्यन्ते पर्यन्तं विसर्जनक्रिया सम्पन्ना भविष्यति। तेन उक्तं यत् नगरपालिकायाः पक्षतः दीपप्रभा, जनरेटरादीनि सर्वाः व्यवस्थाः घाटे कृताः सन्ति। विसर्जनार्थं आगतानां लक्षसानां भक्तानां कृते सर्वत्र भण्डारव्यवस्था 24 होरा निरन्तरं प्रवर्तिष्यते। सः जनान् प्रति आह्वानं कृतवान् यत्—सर्वत्र झाङ्कीदार्शनं कुर्वन्तु, किन्तु परस्परसौहार्दं रक्षन्तु, स्वसन्तानान् अपि सावधानीपूर्वकं पालयन्तु।
विसर्जनशोभायात्रायां सुरक्षादृष्ट्या जनपदातिरिक्तान्यपि जनपदानि आरक्षकबलं प्रेषितवन्ति। सदरसुब–अधिकारी विपिनद्विवेदी, नगरपरिक्रमाधिकारी प्रशान्तसिंहः, तथा–नगरपरिक्रमाधिकारी सतीशचन्द्रमिश्रः, शिवम्मिश्रश्च सुरक्षाव्यवस्थां नियन्त्रयितुं समागच्छन्। उभौ अधिकारिणौ स्वकार्यकाले महोत्सवस्य समापनं सूक्ष्मबुद्ध्या कुशलतया च कृतवन्तौ, अतः विशेषकर्तव्ये नियुक्तौ।
अस्मिन् महोत्सवे जनपदसुरक्षासङ्घटनस्य सरदारबलदेवसिंहः, हाजीमोहम्मदइलियासः, अफ्तारअहमदः, अरुणजयस्वालः इत्यादयः दशाधिकाः पदाधिकारीणः अपि विसर्जनसेवायां स्वं योगदानं ददति स्म।
हिन्दुस्थान समाचार / अंशु गुप्ता