भारतीयजूनियरपुरुषहॉकीदलं सुल्तान ऑफ जोहोरदलं मलेशियां प्रस्थितम्
कप्तान रोहितस्य नेतृत्वे दलं 11 तः 18 अक्टूबर यावत् क्रीडिष्यति। बेंगलुरुः, 8 अक्टूबरमासः (हि.स.)।भारतीयकः कनिष्ठपुरुषहॉकीसंघः मंगलवासरस्य सायंकाले केम्पेगौडा-अन्ताराष्ट्रियविमानपत्तनात्(बेंगलुरु) मलेशियादेशं प्रति प्रस्थितवान्, यत्र ११ तः १८ अक्
भारतीय हॉकी टीम


कप्तान रोहितस्य नेतृत्वे दलं 11 तः 18 अक्टूबर यावत् क्रीडिष्यति।

बेंगलुरुः, 8 अक्टूबरमासः (हि.स.)।भारतीयकः कनिष्ठपुरुषहॉकीसंघः मंगलवासरस्य सायंकाले केम्पेगौडा-अन्ताराष्ट्रियविमानपत्तनात्(बेंगलुरु) मलेशियादेशं प्रति प्रस्थितवान्, यत्र ११ तः १८ अक्टूबर २०२५ पर्यन्तं सुल्तान ऑफ् जोहोरचषके त्रयोदशम् संस्करणं आयोजितं भविष्यति। भारतदेशेन गतवर्षे अस्य प्रतिष्ठितस्य प्रतियोगितायाः संस्करणे कांस्यपदकं प्राप्तम् आसीत्, अस्मिन् तु वर्षे संघस्य लक्ष्यं एकं पादं अग्रे स्थापयित्वा फाइनल् प्रतियोगितायां स्थानं प्राप्तुमस्ति। अनुभवी-युवखिलाडीनां सम्यग्-मिश्रणेन सुसज्जितः अयं संघः शीर्षस्थानस्थाः अन्तर्राष्ट्रीयसंघान् प्रति उत्कृष्टं प्रदर्शनं कर्तुं सज्जः अस्ति।

भारतीयसंघः स्वस्य अभियानस्य आरम्भं ११ अक्टूबरे ग्रेट् ब्रिटेन् संघं प्रति करिष्यति, ततः १२ अक्टूबरे न्यूज़ीलैण्ड्, १४ अक्टूबरे पाकिस्तानं, १५ अक्टूबरे ऑस्ट्रेलियं, १७ अक्टूबरे च आतिथेयमलेशियं प्रति स्पर्धां करिष्यति। लिग्-चरणस्य अनन्तरं शीर्षे स्थिते द्वे संघे १८ अक्टूबरे फाइनल्-प्रतियोगितायां आमुखीभविष्यतः।

प्रस्थानात् पूर्वं भारतीयसंघस्य कप्तान् रोहित इत्यनेन उक्तम् —

“वयं सुल्तान् ऑफ् जोहोरचषके भागग्रहणं प्रति अत्यन्तं उत्साहिताः स्मः। एषः प्रतियोगितायाः विशेषः अस्ति यतः अस्मिन् लोकेषु शक्तिमन्तः कनिष्ठसंघाः भागं गृह्णन्ति। गतवर्षे वयं कांस्यपदकं प्राप्तवन्तः स्म, परन्तु अस्मिन् वर्षे अस्माकं लक्ष्यं उत्तमं प्रदर्शनं कृत्वा फाइनल्-प्रतियोगितां प्राप्तुमस्ति। संघे अत्यन्तं सकारात्मकं वातावरणं विद्यते, प्रत्येकः खिलाडी देशस्य कृते सर्वोत्तमं दातुं सज्जः अस्ति।”

सः पुनः अवदत् —

“गतसप्ताहेषु वयं बेंगलुरुस्थिते प्रशिक्षणशिबिरे अत्यधिकं परिश्रमं कृतवन्तः — विशेषतः वेगे, संरचने, फिनिशिंग्-इत्यादिषु ध्यानं दत्तवन्तः। प्रशिक्षकदलः अस्मान् सम्यक् प्रकारेण सिद्धं कृतवान्, संघे च ऐक्यभावना दृढा अभवत्। ज्ञातं नः यत् प्रत्येकः मुकाबलः कठिनः भविष्यति, किन्तु वयं अस्याः परिस्थितेः कृते पूर्णतया सज्जाः स्मः। अस्माकं प्रथमं लक्ष्यं ग्रेट् ब्रिटेनं प्रति शुभारम्भं कृत्वा तत्रतः लयं स्थापयितुमस्ति।”

---------------

हिन्दुस्थान समाचार