जडेजा अथ सिराजः प्राप्नोत् प्रदर्शनस्य सर्वश्रेष्ठः टेस्टक्रीडा स्तरः
नवदिल्ली, 08 अक्टूबरमासः (हि.स.)। भारतीयः ऑलराउन्डर रवीन्द्रः जडेजा तथा तीव्रगोलकप्रहारकः मोहम्मदः सिराजः स्वकीयस्य करियरस्य सर्वोत्तम ICC टेस्ट् रैंकिंग् प्राप्तवन्तः। अहमदाबादे वेस्टइंडीज् विरुद्धं ICC वर्ल्ड् टेस्ट् च्याम्पियनशिप् शृङ्खलायाः
भारतीय तेज गेंदबाज मोहम्मद सिराज


नवदिल्ली, 08 अक्टूबरमासः (हि.स.)।

भारतीयः ऑलराउन्डर रवीन्द्रः जडेजा तथा तीव्रगोलकप्रहारकः मोहम्मदः सिराजः स्वकीयस्य करियरस्य सर्वोत्तम ICC टेस्ट् रैंकिंग् प्राप्तवन्तः।

अहमदाबादे वेस्टइंडीज् विरुद्धं ICC वर्ल्ड् टेस्ट् च्याम्पियनशिप् शृङ्खलायाः प्रथमयोद्धायां उत्कृष्ठं प्रदर्शनं कृत्वा जडेजायाः लाभः अधिकः अभवत्।

भारतस्य एकैकपारीमध्ये १०४ अविनाशी रनः कृत्वा जडेजा टेस्ट् बल्लेबाजी रैंकिंग् मध्ये चतुर् स्थानानि आरोह्य २५ तम् स्थानम् प्राप्तवन्तः। एषा तेषां करियरस्य अब तक सर्वश्रेष्ठ रैंकिंग्। पूर्वं तेषां सर्वोत्तम रैंकिंग् २९ थी। जडेजा अद्य ६४४ रेटिङ् अङ्केषु स्थिताः।

द्वितीयपारीमध्ये चत्वारि विकेट् प्राप्त्वा ते ऑलराउन्डर् रैंकिंग् मध्ये अपि शीर्षस्थं स्थितिं १२५ अङ्केषु दृढीकृतवन्तः।

तीव्रगोलकप्रहारकः मोहम्मदः सिराज् इंग्लैंड् दौरे उत्तमं प्रदर्शनं निरन्तरं कुर्वन् चत्वारि विकेट् (४/४०) तथा त्रयः विकेट् (३/३१) प्राप्तवन्तः। अस्मिन कारणेण ते गेंदबाजी रैंकिंग् मध्ये त्रयस्थानानि आरोह्य १२ तम् स्थानम् प्राप्तवन्तः तथा ७०० रेटिङ् अङ्कान् अतिक्रमितवन्तः।

तदुपरि, भारतीयं बल्लेबाजः K.L. राहुल तथा ध्रुव् जुरेल् अपि रैंकिंग् मध्ये वृद्धि अनुभूयमानम्। राहुल् चतुर् स्थानानि आरोह्य ३५ तम् स्थानम् प्राप्तवन्तः, जुरेल् च विंशत्यर्थं आरोह्य ६५ तम् स्थानम् प्राप्यताम्।

वामहस्तकले स्पिनरः कुलदीप् यादव द्वौ पर्याप्तविकेट् प्राप्त्वा सप्तस्थानानि आरोह्य २१ तम् स्थानम् प्राप्तवन्तः।

वेस्टइंडीज् पक्षतः एषा प्रतिस्पर्धायाम् विशेषं प्रदर्शनं न जातम्। कोऽपि बल्लेबाजः अर्धशतकं न कृत्वा, न कोऽपि गेंदबाजः द्वौ अधिकं विकेट् प्राप्नोत।

टी२० रैंकिंग् मध्ये अपि परिवर्तनम्

ICC पुरुष टी२० स्तरमूल्यांकनमध्ये ऑस्ट्रेलियायाः कप्तानः मिचेल् मार्श् फेब्रुवारी २०२४ अनन्तरम् प्रथमवारम् शीर्ष-१० बल्लेबाजेषु पुनः प्रवेशितः। ते न्यूज़ीलैंड् विरुद्धं शृङ्खलायाम् प्रथमयोद्धायां ८५ रनः तथा तृतीययोद्धायां अविनाशी १०३ रनः प्राप्तवन्तः।

न्यूज़ीलैंड् क्रीडकः टिम रॉबिन्सन् प्रथमयोद्धायां अविनाशी १०६ रनः क्रीडितः तथा ५८ स्थानानि आरोह्य संयुक्ततः २२ तम् स्थानम् प्राप्तवान्।

यूएई मध्ये क्रीडित टी२० शृङ्खलायां बांग्लादेश् अफ़गानिस्तानं ३-० इति विजयी कृतवान्। बांग्लादेशस्य बल्लेबाजः सैफ् हसन तृतीययोद्धायां अविनाशी ६४ रनः प्राप्त्वा प्रथमवारम् शीर्ष-२० क्रीडकेषु स्थानं प्रापितवान्।

तंजीद् हसन ४३ तम् स्थानात् ३७ तम् स्थानम् आरोह्य, परवेज् हुसैन ७१ तम् स्थानात् ५३ तम् स्थानम् प्रापितवन्तः।

अफ़गानिस्तानस्य स्टार् ऑलराउन्डर् राशिद् खान प्रथमयोर्ध्यां उत्कृष्टं गेंदबाजी कृत्वा (४/१८ तथा २/२९) गेंदबाजी रैंकिंग् मध्ये द्वितीयं स्थानम् प्राप्तवान्, यत् गतवर्षे जून् मासात् तस्य सर्वोत्तम स्थिति अस्ति। तस्य सहकर्मी नूर् अहमद ८ स्थानानि आरोह्य १७ तम् स्थानम्, मुजीब् उर् रहमान् ६ स्थानानि आरोह्य २३ तम् स्थानम् प्राप्तवन्तः।

बांग्लादेशस्य गेंदुकक्षेपकेषु तंजीम् हसन् साकिब् ९ स्थानानि आरोह्य ३३ तम्, शोरफुल् इस्लाम् २१ स्थानानि आरोह्य संयुक्ततः ४९ तम्, तथा प्लेयर् ऑफ् द् सीरीज़् नासुम् अहमद् १३१ तम् स्थानात् ४४ तम् स्थानं प्राप्नोत्।

---------------

हिन्दुस्थान समाचार