स्पेनस्य अनुभवी डिफेंडर जोर्डी आल्बा शृंखलायाः अंते पेशेवर फुटबॉलक्रीडातः गृहीष्यति संन्यासम्
मियामी, 8 अक्टूबरमासः (हि.स.)।बार्सिलोनानगरस्य च स्पेन्-राष्ट्रस्य राष्ट्रियसंघस्य अनुभवी रक्षकः (defender) जोर्डी आल्बा इत्याख्यः विज्ञापितवान् यत् सः वर्तमानसत्रस्य अन्ते व्यावसायिकफुटबॉल्-क्रियातः निवृत्तिं करिष्यति। स्पेनीयः लेफ्ट्-बैक् आल्बा
बार्सिलोना और स्पेन की राष्ट्रीय टीम के अनुभवी डिफेंडर जोर्डी आल्बा


मियामी, 8 अक्टूबरमासः (हि.स.)।बार्सिलोनानगरस्य च स्पेन्-राष्ट्रस्य राष्ट्रियसंघस्य अनुभवी रक्षकः (defender) जोर्डी आल्बा इत्याख्यः विज्ञापितवान् यत् सः वर्तमानसत्रस्य अन्ते व्यावसायिकफुटबॉल्-क्रियातः निवृत्तिं करिष्यति।

स्पेनीयः लेफ्ट्-बैक् आल्बा नामकः २०२३ वर्षात् मेजर् लीग् सॉकर् इत्यस्य संघे इण्टर् मियामी इति संस्थायां क्रीडति स्म। अस्य अवधौ तेन संघस्य कृते १४ गोल्, ३८ सहायान् च कृतानि। तस्य योगदानेन इण्टर् मियामी इत्यस्मिन्नेव संघे लीग्स् कप् तथा सपोर्टर्स् शील्ड् इत्यादीनि प्रतिष्ठितानि खिताबानि प्राप्तानि।

आल्बेन क्लबस्य जालपृष्ठे प्रकाशिते वक्तव्ये उक्तम् —

“एषः विचारपूर्वकः निर्णयः मया दीर्घकालं चिन्तितः आसीत्। अधुना मम मतं यत् एषः एव सम्यक् कालः नूतनं व्यक्तिगतम् अध्यायं आरभ्य परिवारसहितं कालं व्यतीतुम् व्यावसायिकफुटबॉल्-जीवनस्य दीर्घकालीनपरिश्रमस्य अनन्तरम्।

सः पुनः अवदत् यत्“अहं इण्टर् मियामी इत्यत्र मम कालस्य विषये अत्यन्तं तुष्टः अस्मि, प्रशंसकानां समर्थनाय च कृतज्ञः। संघस्य सफलतायाः भागीभवितुं, क्लबस्य प्रगत्याः सह सम्बन्धं स्थापयितुं च मम कृते गौरवविषयः आसीत्। अधुना मम लक्ष्यं यत् अहं अस्य ऋतुम् (सत्रम्) उत्तमरीत्या समाप्तयामि तथा प्ले-ऑफ् इत्यस्मिन् संघं प्रति मम सर्वस्वं ददामि।

आल्बेन स्वस्य व्यावसायिकजीवनस्य आरम्भः वलेंसिया इत्यस्मात् कृतः, ततः सः बार्सिलोना संघेन अन्ताराष्ट्रियस्तरे ख्यातिं प्राप्तवान्। बार्सिलोना संघेन सह तेन षट् (6) ला लीगा शीर्षकानि, बहून् देशीयकप्, एकं यूईएफए चैंपियंस् लीग् च एकं फीफा क्लब् विश्वकप् अपि जितानि।

स्पेन्-राष्ट्रसंघस्य कृते तेन २०१२ तमे वर्षे यूईएफए यूरोपीय चैंपियनशिप् खिताबं, २०२२–२३ तमे वर्षे च यूईएफए नेशन्स् लीग् शीर्षकं अपि विजितम्।

जोर्डी आल्बस्य जीवनसारः संक्षेपतः क्लबाः: बार्सिलोना, वलेंसिया, इण्टर् मियामी। मुख्यसिद्धयः: षट् ला लीगा, एकं चैंपियंस् लीग्, एकं फीफा क्लब् विश्वचषकम्।अन्ताराष्ट्रियविजयाः: यूरो २०१२, नेशन्स् लीग् २०२२–२३।

---------------

हिन्दुस्थान समाचार