सक्षम नार‘एनीमिया मुक्त कानपुर नगर अभियान’ इत्यस्य जातश्शुभारम्भः
कानपुरम्, 08 अक्टूबरमासः (हि.स.)। सक्षम नारी अभियान तथा मिशनशक्तेः 5.0 अन्तर्गत एनीमियामुक्त कानपुरनगर अभियानस्य भव्यं शुभारम्भं बुधवासरे मालरोडस्थिते एस्.एन्. सेन बालिका इंटर् कॉलेजात् जातः। अस्मिन अवसरे जिलाधिकारी जितेन्द्र प्रताप सिंह मुख्यातिथे
कार्यक्रम के दौरान लिया गया छाया चित्र


कानपुरम्, 08 अक्टूबरमासः (हि.स.)। सक्षम नारी अभियान तथा मिशनशक्तेः 5.0 अन्तर्गत एनीमियामुक्त कानपुरनगर अभियानस्य भव्यं शुभारम्भं बुधवासरे मालरोडस्थिते एस्.एन्. सेन बालिका इंटर् कॉलेजात् जातः। अस्मिन अवसरे जिलाधिकारी जितेन्द्र प्रताप सिंह मुख्यातिथेः रूपेण उपस्थितः।

जिलाधिकारी उक्तवान् यत् कानपुरनगरस्य प्रथम ऐतिहासिक बालिका इंटर् कॉलेजात् एतत् अभियानम् आरभ्य अत्यन्तं सौभाग्यं प्राप्नोत्। तेन अपि उक्तं यत् विद्यालये एकस्मिन् समये १५०० बालिकाः अध्ययनं कुर्वन्ति, तान् गुणवत्तायुक्तया शिक्षया समर्पयितुं अत्यन्तं गौरवम्।

कार्यक्रमे जिलाधिकारी छात्रासु एनीमियायाः कारणानि, लक्षणानि, च बचावोपायाः विषये ज्ञानं प्रदत्तवान् तथा तान् जागरूकान् कुर्वन् संदेशं दत्तवान् – यत् स्वकुटुम्बे च समीपे वसन्ति महिलाः बालिकाः च एषां विषये ज्ञातव्याः, यथा सम्पूर्णसमाजे एनीमियायाः प्रति जनजागरूकता भूयात्।

अस्मिन अवसरे विद्यालयस्य १५०० छात्रासु आयरन तथा फोलिक् एसिड् गोलिका वितरणं कृतम्। एषः अभियानः जिल्लायाः किशोरीबालिकाः तथा महिलाः स्वास्थ्य-पोषणसशक्तिकरणे महत्त्वपूर्णः पादक्रमः अस्ति।

कार्यक्रमे स्वास्थ्यविभागस्य, शिक्षाविभागस्य, महिला-बालविकासविभागस्य अधिकारी, विद्यालयस्य शिक्षिका तथा अन्य गणमान्य नागरिकाः उपस्थिताः।

---

हिन्दुस्थान समाचार