स्मार्ट सिटी शिक्षायाः क्षेत्रे आयाति क्रांतिकारीपरिवर्तनम् - गणेशकेसरवानी
- महापौरः अभ्युदय विद्यालय-उच्च प्राथमिक विद्यालयस्य कृतं लोकार्पणम् प्रयागराजः, 8 अक्टूबरमासः (हि.स.)।प्रयागराज् स्मार्ट् सिटी लिमिटेड् (CHaBS) द्वारा सञ्चालितं स्मार्ट् सिटी मिशनस्य “ऑपरेशन् कायाकल्प” योजनायाः अन्तर्गत निर्मितं पुनर्निर्मितं च
सम्बोधित करते महापौर


- महापौरः अभ्युदय विद्यालय-उच्च प्राथमिक विद्यालयस्य कृतं लोकार्पणम्

प्रयागराजः, 8 अक्टूबरमासः (हि.स.)।प्रयागराज् स्मार्ट् सिटी लिमिटेड् (CHaBS) द्वारा सञ्चालितं स्मार्ट् सिटी मिशनस्य “ऑपरेशन् कायाकल्प” योजनायाः अन्तर्गत निर्मितं पुनर्निर्मितं च अभ्युदय विद्यालयः – उच्चप्राथमिक विद्यालयः मुठ्ठीगंज् (कक्षाः १–८) इत्यस्य लोकार्पणं मुख्य अतिथेः महापौरः गणेशः केसरवानी कृत्वा।सः अवदत् यत्“प्रयागराज् स्मार्ट् सिटी मिशनं केवलं मार्गः, स्वच्छता, तन्त्रज्ञानस्य विकासं च न, किन्तु अधुना शिक्षाक्षेत्रे अपि अभूतपूर्वं परिवर्तनं आनयति। ‘ऑपरेशन् कायाकल्प’ योजनायाः अन्तर्गतं नगरस्य विद्यालयान् आधुनिकसुविधाभिः, उत्तमं आधारभूतसंरचनया, डिजिटल् संसाधनैः च सज्जीकर्तुं प्रयत्नः क्रियते, यथा प्रत्येकः बालकः गुणवत्तापूर्णं शिक्षां प्राप्नोतु।महापौरः अपि अवदत् – “प्रधानमन्त्री श्री नरेन्द्र मोदी तथा मुख्यमंत्री योगी आदित्यनाथस्य दृष्टिकोनानुसारं प्रयागराज् नगरं शिक्षा, स्वच्छता, विकासयोः आदर्शं भूत्वा विकसितम् अस्ति। अस्माकं सरकारः दरिद्राणां शिक्षायै समर्पिता अस्ति।सः विद्यालयस्य नवनिर्मितं भवनं निरीक्षितवान्। तस्मिन् भवने – स्मार्ट् क्लास्-रूम्, पुस्तकालयः, विज्ञानप्रयोगशाला, क्रीडाङ्गणं, शौचालयाः च इत्यादीनि आधुनिकसुविधाः समाविष्टाः आसन्।अस्मिन् अवसरे विद्यालयस्य प्रबंधक-मण्डलस्य अध्यापकाणां च महापौरः गणेशः केसरवानी तथा स्मार्ट् सिटी टिम् प्रति आभारः व्यक्तः – “अत्र विद्यालयः मुठ्ठीगंज् क्षेत्रस्य बालकेभ्यः प्रेरणास्रोतं भविष्यति।विशिष्टाः अतिथयः पार्षदः किरणः जायसवाल्, पार्षदः सतीशः केसरवानी च आसन्। कार्यक्रमस्य संचालनं अनुरागिनी सिँह् कृतवती।अस्मिन् अवसरे नगरशिक्षा अधिकारीः रजनी सिँह्, जिल्ला बेसिक् शिक्षा अधिकारीः वेदप्रकाशः सिँह्, परियोजना अधिकारीः संजयः रायः, पार्षदाः नीरजः गुप्ता, रितेशः मिश्रा, पूर्वपार्षदः गिरिशङ्करः प्रभाकरः, शैलेंद्रः मिश्रा, दीपेशः यादव्, भाजपा प्रवक्ता राजेशः केसरवानी, भाजपा महानगर उपाध्यक्षः विवेकः अग्रवाल्, प्रमोदः जायसवाल्, गिरिजेशः मिश्रा, नीरजः केसरवानी, दिनेशः विश्वकर्मा, शशिकांतः पप्पू, अजयः अग्रहरि, विष्णुः त्रिपाठी, शिवमोहनः गुप्ता, मुकेशः जोशी, शत्रुघ्नः जायसवाल्, अभिषेकः जायसवाल्, जितेन्द्रः जायसवाल्, अशोकः गुप्ता, दिनेशः चन्द्रः च विद्यालयस्य अध्यापिकाः भाजपा कार्यकर्तॄणां च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार