Enter your Email Address to subscribe to our newsletters
- बृहस्पतिकुण्डे दक्षिणभारतीयत्रयाणां महानां सङ्गीतज्ञानां प्रतिमानां अनावरणं करिष्यन्ति।
अयोध्या, 08 अक्टूबरमासः (हि.स.)। केंद्रीयवित्तमन्त्री निर्मला सीतारमण द्विदिवसीयदौरायात्रायाम् बुधवासरे अयोध्यां प्राप्ता। महर्षि वाल्मीकि अन्तर्राष्ट्रीयविमानपत्तने तस्याः स्वागतं प्रदेशस्य वित्तमन्त्रिणा सुरेशखन्नेन, कृषिमन्त्रिणा च जिल्हाप्रभारीमन्त्रिणा सूर्यप्रतापशाहिना च कृतम्। विमानपत्तनात् कठोरसुरक्षाव्यवस्थायां मध्ये केन्द्रीयमन्त्रिणः वाहनपङ्क्तिः सिविललाइन्सस्थितं होटलं प्राप्तवती, यत्र किञ्चित्कालं विश्रान्त्वा स्वनिर्धारितकार्यक्रमानां कृते गता।
केंद्रीयवित्तमन्त्री निर्मला सीतारमण टेढीबाजारस्थिते बृहस्पतिकुण्डे आयोजिते विशेषसांस्कृतिकसमारोहे सम्मिलिता भविष्यन्ति। अस्मिन् अवसरि सा प्रदेशस्य मुख्यमन्त्रिणा योगीआदित्यनाथेन सह संयुक्तरूपेण दक्षिणभारतात् त्रयाणां महानां सङ्गीतज्ञानां — सन्तत्यागराजस्वामिगल, पुरन्दरदास, अरुणाचलकवीनां च — प्रतिमानाम् अनावरणं करिष्यति।
बृहस्पतिकुण्डपरिसरे स्थापिताः एताः प्रतिमाः भारतीयसङ्गीतभक्त्याः कलापरम्परायाश्च जीवन्तं प्रतीकं भवन्ति। एते सन्तसङ्गीतज्ञाः भक्तिसङ्गीतं भारतीयसंस्कृतेः आत्मस्वररूपेण प्रतिष्ठापितवन्तः। अधुना तेषां प्रतिमानाम् अयोध्यायाः पावनभूमौ संस्थापनं उत्तरदक्षिणसांस्कृतिकैक्यस्य अनुपमं दृष्टान्तं भवति।
--------------------
हिन्दुस्थान समाचार / अंशु गुप्ता