उपनिर्वाचनस्य घोषणां कृत्वा प्रारम्भिकत्रिंशदधिकद्विसप्तत्यधिकरोहाराणां निमित्तं जनपदनिर्वाचन अधिकृतः (डीईओ) विशेषनिर्देशान् प्रकाशितवान्
पूर्वीसिंहभूमः, 8 अक्टूबरमासः (हि.स.)। आदर्शाचारसंहितायां प्रवृत्तायामेव जनपदस्य निर्वाचनाधिकृतः कर्णः सत्यार्थी इत्यनेन बुधवासरे प्रारम्भिकत्रिसप्तत्यधिकघण्टानां (प्रथम 72 घण्टानां) निमित्तं विशेषमानकसंचालनप्रक्रिया निर्गता, यस्याः अधीनं जिलाप्रश
उपायुक्त कर्ण सत्यार्थी


पूर्वीसिंहभूमः, 8 अक्टूबरमासः (हि.स.)। आदर्शाचारसंहितायां प्रवृत्तायामेव जनपदस्य निर्वाचनाधिकृतः कर्णः सत्यार्थी इत्यनेन बुधवासरे प्रारम्भिकत्रिसप्तत्यधिकघण्टानां (प्रथम 72 घण्टानां) निमित्तं विशेषमानकसंचालनप्रक्रिया निर्गता, यस्याः अधीनं जिलाप्रशासनं क्रमशः चरणबद्धरूपेण कार्यवाहीं कर्तुम् आदेशितम् अस्ति।

निर्वाचनाधिकृतस्य वचनानुसारम् — घोषणायाः प्रथमचतुर्विंशतिघण्टामध्ये राजकीयसंपत्तिषु यत्किमपि विरूपणं (नारलेखनम्, पोस्टर-आलेपनम्, ध्वज-स्थापनं, होर्डिङ्‌ वा कटआउट्‌ स्थापनेन कृतम्) तद् सम्यक्‌रूपेण अपाकरणीयम्। सर्वकारीयभवनानां भित्तिषु लिखितनाराणाम्, आरोपितेषु विज्ञापनफलकम्-ध्वज-आकृतिषु च अपसारणस्य निर्देशः दत्तः।

तथैव कस्यापि राजनैतिकदलेन, प्रत्याशीना वा अन्येन कस्यचित् व्यक्तिना राजकीयवाहनानां उपयोगः निषिद्धः। वाणिज्यिकयानानि अपि ध्वज-स्टीकर-आलेपनात् विरतानि भविष्यन्ति, यावत् तानि विधिवत्‌ निर्वाचनप्रचारार्थम् अनुमोदितानि न स्युः। यदि तु निजयानानि राजनैतिकदलेन प्रचारध्वजेन वा स्टीकरेण चिन्हितानि दृश्येरन्, तर्हि संबद्धव्यक्तेः विरुद्धं भारतीयदण्डसंहितायाः धारा 171 अथवा भारतीयन्यायसंहितायाः धारा 176 अन्तर्गतं प्रकरणं पंजीकृतं भविष्यति।

घोषणायाः द्विचत्वारिंशदधिकघण्टाभ्यः (48 घण्टाभ्यः) सार्वजनिकस्थलेभ्यः सर्वप्रकाराणि अनधिकृतराजनैतिकविज्ञापनानि अपाकरणीयानि स्युः। अस्मिन् रेलयानप्लेटफार्मेषु, बसस्थानकेषु, विमानपत्तनेषु, रेलपुलिषु, राजमार्गेषु, विद्युत्‌तारदण्डेषु, दूरभाषस्तम्भेषु, नगरनिगम-भवनादिषु आरोपिताः पोस्टर-बैनर-ध्वज-आकृतयः च सम्मिल्यन्ते।

एवमेव त्रिसप्तत्यधिकघण्टाभ्यः (72 घण्टाभ्यः) निजसंपत्तिषु कृतं राजनैतिकविरूपणम् अपि निवारणीयम्। ततः परं विकासनिर्माणसंबद्धकार्यानां समीक्षा अपि भविष्यति। तत्र भूतले प्रवृत्तानां कार्याणां सूची निर्माणं, नूतनानां च अपि परियोजनानां पहचानं (अभिज्ञानं) करणीयम्, येषां आरम्भः अद्यापि न जातः।

सह मतदानकेन्द्राणां भौतिकसत्यापनं कृत्वा आवश्यकसुविधासंविधानस्य सुनिश्चितिः कार्यान्विता भविष्यति। अस्य कार्यस्य नोडलाधिकारी अपि नियुक्ताः भविष्यन्ति।

अन्ते जिलानिर्वाचनाधिकृतः उक्तवान् यत् — निर्वाचनायोगेन समये समये प्रदत्तानां दिशा-निर्देशानां च मैनुअल्‌नाम्‌ अनुगमनं नियमपूर्वकं करणीयम्। प्रशासनस्य लक्ष्यं अस्ति यत् संपूर्णनिर्वाचनप्रक्रिया स्वच्छतया, निष्पक्षतया, पारदर्शितया च सम्पन्ना भवेत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता