Enter your Email Address to subscribe to our newsletters
कोलकाता, 8 अक्टूबरमासः (हि.स.)।उत्तरबंगालप्रदेशस्य नागराकाटा क्षेत्रे स्थितं बामनडांगा ग्रामं “मॉडल् विलेज्” इत्युक्तम् वर्षावृष्टिः भू-स्खलनश्च प्राकृतिकआपदया तहस्नहसं कृतम्। शनिवासरस्य रात्रौ आगत्य बाढ्या तीव्रजलधारा च समग्रग्रामं नष्टम् अकरोत्। यः कदाचित् जीवनेन पूर्णः क्षेत्रः आसीत्, अद्य मृत्तिका, क्षतगृहेषु, विक्षिप्तसामग्रीषु च मौनस्यान्तराले अस्ति।
ग्रामवासिन् घुरन् मुंडा कथयति — “अधुना तत्रं न गच्छतु, तत्र कश्चन नास्ति। सर्वे जनाः फैक्टरीस्थले सन्ति।” यत्र पूर्वं शताधिकस्य चायकर्मिकानां गृहेषु वास आसीत्, तत्र अधुना केवलं विनाशस्य चिन्हानि दृश्यन्ते। मृत्तिकामलद्रव्यैः गृहाणि अब्धा, केवलं भङ्गीकुर्स्यः, टेबलः, पात्राणि च अवशिष्टानि। किञ्चित् पशवः विचरन्ति, किन्तु मानवस्य नामोनिशानं नास्ति।
कारखाने वर्तमानकाले राहतशिविरवत् परिवर्तितम्। तत्र उपस्थिताः जनाः तु भीषणरात्रेः दास्तानं अद्यापि कथयन्ति — यदा नदी स्वसह नौ जनान् बहयत्।
२५ वर्षीयः सागर मुंडा दृष्टेः सामिप्ये स्वपत्नी शिल्पा बहिता। सागर अवदत् —“एकेन हस्तेन वृक्षं धारयामास, अन्येन हस्ते साढेछ-मासाः बालिका आसीत्। अहं क्रन्दितवान् — ‘किञ्चिद् धारयतु’, किन्तु सा बहिता।”
सागरवत् अनेकान् परिवारान् स्वजनान् नष्टवन्तः। वृद्धः ओंराव रोदितवान् —“मम द्विमासीयं शिशुं कदा जलं बहितम्, ज्ञातं न। शासनं वित्तीयमुआवजा प्रददाति, किन्तु शिशुं को पुनः आनयिष्यति?” तेन अयं अपि कथितम् — “मम कन्या अलीशा जात्यप्रमाणपत्रं मासपूर्वं लब्धम्, किन्तु अधुना सा अपि नद्यां समायता।”
अन्यः सुशीला लोहार स्वभगिनी राधिका स्मृतेः बेसुधा उपविष्टा। १८ वर्षीय राधिका दुःर्गापूजायाः समये दीदीं हस्तेण गृहाक्रमेण नागराकाटा बाजारं विचरिता। अधुना तस्य लाशा पोस्टमार्टं कृत्वा प्रत्यागमनस्य प्रतीक्षां कुर्वति।
सर्वत्र सन्नाटस्य मध्ये, कारखाने इमारतं वर्तमानकाले राहतकेन्द्रवत् परिवर्तितम्। आदिवासीविकासपरिषदस्य अमरदान बाकला अवदत् —“अत्र श्राद्धस्य दिनाङ्कः अपि अतीतः स्यात्। किन्तु केन एतानि व्यवस्थापयिष्यति, न कस्यापि ज्ञातम्।”
बामनडांगायाः एषा त्रासदी केवलं एका ग्रामस्य कथा नास्ति, किन्तु शताधिकं चायकर्मिकपरिवाराणां दुःखस्य द्योतकः यः तेषां गृहेषु, शिशुषु, स्वप्नेṣu च सर्वं बाढ्यां बहितम्।
वास्तवेण, अस्य आपत्तेः शमनार्थं पश्चिमबंगालसरकार तथा मुख्यमन्त्री ममता बनर्जी मृतकपरिवाराणां कृते प्रतिपरिजनं पञ्च-पञ्चलक्षरूप्यकाणि वित्तीयमुआवजा दातुं घोषणा कृतवन्तः। अतिरिक्ततः, प्रत्येकपरिवारस्य एकस्मिन सदस्ये सरकारी कर्मण्यास्थानं दत्तं। एते सर्वे प्रयासाः आपदायाः हानिपीडासु मरहमनिवेशनार्थं निश्चिताः, किन्तु येजनाः स्वजनान् नष्टवन्तः, तेषां पीडा जीवनपर्यन्तं शेषितवती।
---
हिन्दुस्थान समाचार