इण्डिया-मोबाइल्-कॉङ्ग्रेस् मध्ये प्रधानमन्त्रिणा उक्तम् – भारतं निवेशाय, नवोन्मेषाय, निर्माणाय च श्रेष्ठतमं स्थानम् अस्ति
नवदेहली, 08 अक्टूबरमासमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना बुधवासरे इण्डिया मोबाइल् कॉङ्ग्रेस् (आईएमसी) इत्यस्य उद्घाटनं कृतम्। तेन उक्तम्— “अद्य भारतं निवेशस्य, नवोन्मेषस्य, निर्माणस्य च सर्वश्रेष्ठं स्थानं जातम्। भारतस्य लोकतान्त्रिकं तन्
कार्यक्रम को संबोधित करते प्रधानमंत्री


नवदेहली, 08 अक्टूबरमासमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना बुधवासरे इण्डिया मोबाइल् कॉङ्ग्रेस् (आईएमसी) इत्यस्य उद्घाटनं कृतम्। तेन उक्तम्— “अद्य भारतं निवेशस्य, नवोन्मेषस्य, निर्माणस्य च सर्वश्रेष्ठं स्थानं जातम्। भारतस्य लोकतान्त्रिकं तन्त्रं, शासनस्य अनुकूलचिन्तनं, व्यापाराय आवश्यकं वातावरणं च देशं निवेशहितैषिणं गन्तव्यं कृतवन्ति।”

प्रधानमन्त्री नरेन्द्रमोदिना अद्य “यशोभूमि” नाम्नि स्थले, नवदेहलीमध्ये, एष्याखण्डस्य महान्तमस्य दूरसञ्चार–माध्यम–प्रौद्योगिकी–कार्यक्रमस्य इण्डिया-मोबाइल्-कॉङ्ग्रेस् (आईएमसी) 2025 इत्यस्य नवमं संस्करणम् उद्घाटितम्।

अस्मिन् अवसरे प्रधानमन्त्रिणा उक्तम्— “इण्डिया-मोबाइल्-कॉङ्ग्रेस् इदानीं केवलं दूरवाणी अथवा दूरसञ्चारपर्यन्तं न सीमितम्, किन्तु एष्यायाः महान् प्रौद्योगिकीमञ्चः अभवत्। अस्य मञ्चस्य निर्मितं भारतस्य तक्नज्ञानपरं मनोवृत्तिः (टेक-सेवी माइण्डसेट्) कृतवती। युवाशक्त्या नेतृत्वं कृतम्, नवोन्मेषकारिभिः (इनोवेटर) च नव-उद्योग-उद्यमिभिः गत्यं प्रदत्तम्। इम्सी (आईएमसी) इत्यस्य सफलता आत्मनिर्भरभारतस्य दृष्टेः सामर्थ्यं प्रदर्शयति।”

मोदिना उक्तम्— “सर्वकारेण ‘टेलीकॉम टेक्नोलॉजी डेवलपमेण्ट् फण्ड्’ तथा ‘डिजिटल् कम्युनिकेशन् इनोवेशन् स्क्वेयर्’ इत्यादि योजनाभिः नव-उद्योग-उद्यमिनः वित्तीयसाहाय्यं दीयते।”

प्रधानमन्त्रिणा अपि उक्तम्— “पूर्वं भारतदेशे नूतनप्रौद्योगिकी आगन्तुं वर्षाणि बहूनि यातानि, किन्तु अद्य दशा परिवर्तिता। अद्य राष्ट्रस्य प्रत्येकजनपदे 5जी सेवा उपलब्धा अस्ति। संवत्सरे 2014 तुल्येऽस्मिन् काले विद्युत्-उत्पादनं षड्गुणं, दूरवाणी-निर्माणं अष्टाविंशतिगुणं, निर्यातः शतसप्तविंशतिगुणं वर्धितः। अद्य भारतं जगतः द्वितीयं महत्तमं दूरसञ्चार–पञ्चजी–विपणं जातम्।”

प्रधानमन्त्रिणा तन्त्रज्ञानक्षेत्रे भारतस्य विशिष्टताः उल्लिख्य उक्तम्— “अस्माकं देशे जनशक्ति (मैनपावर्), गमनशीलता (मोबिलिटी), मनोवृत्तिः (माइण्डसेट्) — एते त्रयः गुणाः सन्ति। भारतस्य न केवलं परिमाणं (स्केल्) अस्ति, अपि तु कौशलम् (स्किल्) अपि। अद्य 1जीबी दत्तांशस्य मूल्यं एका चायपानस्य मूल्यात् अपि न्यूनम्। डिजिटल्-संयोज्यता विलासिता नास्ति, किन्तु जनजीवनस्य आवश्यकभागः अभवत्।”

दूरसञ्चारविभागेन (डीओटी) तथा सेल्युलर् ऑपरेटर्स् असोसिएशन् ऑफ् इण्डिया (सीओएआई) इत्याभ्यां संयुक्तरूपेण आयोजितं आईएमसी 2025 इत्यस्य आयोजनं अष्टम्याः तः एकादश्यां अक्टूबरमासे पर्यन्तं “इनोवेट टू ट्रांसफॉर्म (नवोन्मेषेन रूपान्तरय)” इति विषयवस्तुनाऽधीनं क्रियते।

अस्मिन् कार्यक्रमे १५० राष्ट्रेभ्यः अधिकेभ्यः देशेभ्यः आगताः १.५ लक्षाधिकाः आगन्तुकाः, सप्तसहस्राधिकाः वैश्विकप्रतिनिधयः, चतुःशतानि अधिकानि संस्थानानि च भागं वहन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता