प्रधानमन्त्री मोदी अद्य नवदेहल्यां ‘इण्डिया मोबाइल् काँग्रेस्’ इत्यस्य नवमं संस्करणम् उद्घाटयिष्यति
नवदेहली, ०८ अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी आज प्रातः प्रायः पादोनदशवादने द्वारका-उपनगरे स्थित यशोभूमौ एशियायाः अतिविशालं दूरसञ्चारमाध्यमप्रौद्योगिकी-आयोजनं ‘इण्डिया मोबाइल् काँग्रेस् (आई.एम्.सी.) २०२५’ इत्यस्य नवमं संस्करणं उद्घास्
fc182e39b718a1261c25fa61c5959caf_2124912937.jpg


नवदेहली, ०८ अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी आज प्रातः प्रायः पादोनदशवादने द्वारका-उपनगरे स्थित यशोभूमौ एशियायाः अतिविशालं दूरसञ्चारमाध्यमप्रौद्योगिकी-आयोजनं ‘इण्डिया मोबाइल् काँग्रेस् (आई.एम्.सी.) २०२५’ इत्यस्य नवमं संस्करणं उद्घास्यन्ति। चतुर्दिवसीय अस्य कांग्रेस्-समारोहस्य विषयः “इनोवेट् टु ट्रान्सफॉर्म्” इति अस्ति। दूरसञ्चार-विभागः (डी.ओ.टी.) सेल्युलर् ऑपरेटर्स् एसोशिएशन् ऑफ् इण्डिया (सी.ओ.ए.आई.) च संयुक्तरूपेण अस्य आयोजनस्य व्यवस्थापकौ स्तः। एतत् समाचारं प्रधानमन्त्रिणः अस्य कार्यक्रमस्य पूर्वसन्ध्यायां प्रदत्ते अधिकृत-विज्ञप्त्यां निर्दिष्टम्।

विज्ञप्त्याः अनुसारं अस्मिन् आयोजनमध्ये डिजिटलीकरणस्य परिवर्तनं सामाजिकप्रगत्याः च कृते नवोन्मेषस्य उपयोगे भारतस्य प्रतिबद्धता प्रकटिता भविष्यति। आई.एम्.सी.-२०२५ दूरसञ्चार-क्षेत्रे उद्भवमान-प्रौद्योगिकीषु च नवतमं प्रगतिं प्रदर्शयिष्यति तथा वैश्विकप्रधानान्, नीतिनिर्मातॄन्, उद्योगविशारदान्, नवप्रवर्तकान् च एकस्मिन् मंचे एकत्रं नयिष्यति। एषः कार्यक्रमः ऑप्टिकल्-सञ्चारम्, दूरसञ्चारे सेमिकण्डक्टर्, क्वाण्टम्-सञ्चारम्, षट्-जी (6G), च प्रपञ्चधोखाभयं सूचकमिति विषयेषु केन्द्रितः भविष्यति। अयं कार्यक्रमः भारतस्य आगामी-सञ्जाल-पीढ्याः, डिजिटल्-स्वायत्ततायाः, साइबर्-धोखाभय-प्रतिषेधस्य च क्षेत्रेषु रणनीतिक-प्राधान्यानि प्रकाशयति।

अस्मिन् कार्यक्रमे १५० राष्ट्रेभ्यः अधिकेभ्यः देशेभ्यः १.५ लक्षात् अधिकाः आगन्तुकाः, ७००० वैश्विक-प्रतिनिधयः च, ४०० अतिशय-सम्भावितानि कम्पनीनामपि सहभागं करिष्यन्ति इति अपेक्षा। ५-जी/६-जी, कृत्रिम-बुद्धिमत्ता, स्मार्ट्-गमनागमनम्, साइबर्-सुरक्षा, क्वाण्टम्-कम्प्यूटिंग्, हरित-प्रौद्योगिकी च विषयेषु १६०० नूतनानि प्रयोग-मामलानि शताधिक-सत्रेषु, ८०० वक्तॄणाम् माध्यमेन प्रदर्शितानि भविष्यन्ति। आई.एम्.सी.-२०२५ अन्तर्राष्ट्रीय-सहयोगस्य अपि प्रोत्साहनं करोति। अस्मिन् जापान्, कनाडा, ब्रिटेन्, रूस्, आयरलैण्ड्, ऑस्ट्रिया इत्यादि राष्ट्राणां प्रतिनिधिमण्डलानि उपस्थितानि सन्ति।

उल्लेखनीयम् यत् केन्द्रीय-सञ्चारमन्त्री ज्योतिरादित्यः म.सिंधिया सोमवासरे अन्तिम-तैयार्याः समीक्षा-कृते यशोभूमिं परिभ्रम्य मीडिया-संवादे अवदत्— “प्रधानमन्त्रिणः नेतृत्वे भारतस्य दूरसञ्चार-क्षेत्रं नवोन्मेषस्य, सञ्जालस्य, समावेशस्य च महान् प्रतीकः जातः। आई.एम्.सी.-२०२५ इदानीं जगतः सम्मुखे भारतस्य डिजिटलीकरण-परिवर्तनस्य प्रतिबिम्बं भविष्यति।”

सिंधियेन उक्तं यत् भारतः अद्य जगतः शीर्षत्रयेषु डिजिटलीकृत-राष्ट्रेषु गण्यमानः अस्ति। १.२ बिलियन् मोबाइल्-ग्राहकाः, ९७० मिलियन् इन्टरनेट्-उपयोक्तारः च सन्ति। जगति द्रुततमः ५-जी रोल्-आउट् केवलं द्वादशद्वय-मासेषु (२२ मासेषु) प्राप्तः। आई.एम्.सी.-२०२५ इत्यस्मिन् आयोजनमध्ये तां तां प्रौद्योगिक-स्वावलम्बनस्य नवोन्मेषस्य च यात्रां उत्सवभावेन आचरिष्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता