प्रधानमन्त्री मोदी अद्य श्वः च महाराष्ट्रप्रदेशस्य प्रवासे भविष्यति
-नवी मुंबई अन्ताराष्ट्रियविमानपत्तनस्य प्रथमचरणस्य उद्घाटनं कृत्वा मेट्रो रेखा–३ अपि राष्ट्राय समर्पयिष्यति। -ब्रिटनदेशस्य प्रधानमन्त्रिणा कीर स्टार्मर सहितं द्विपक्षीयं समागमं करिष्यति, तथा “ग्लोबल फिनटेक फेस्ट” इत्यस्मिन् मुख्यं भाषणं भविष्यति।
c94288ef6ac44ed191f2a4155ad3ae2e_507238935.jpg


-नवी मुंबई अन्ताराष्ट्रियविमानपत्तनस्य प्रथमचरणस्य उद्घाटनं कृत्वा मेट्रो रेखा–३ अपि राष्ट्राय समर्पयिष्यति।

-ब्रिटनदेशस्य प्रधानमन्त्रिणा कीर स्टार्मर सहितं द्विपक्षीयं समागमं करिष्यति, तथा “ग्लोबल फिनटेक फेस्ट” इत्यस्मिन् मुख्यं भाषणं भविष्यति।

नवदेहली, 08 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी महोदयः द्विदिवसीयः महाराष्ट्रप्रदेशीयः प्रवासेऽद्य प्रभाते आरभ्यते।

ते नवीनमुंबईं प्राप्त्वा अपराह्णे प्रायः तृतीयप्रहरस्य त्रितीये घटिकायाम् नूतननिर्मितस्य नवीनमुंबई अन्तर्राष्ट्रीय विमानपत्तनस्य निरीक्षणं करिष्यन्ति। ततः अर्धघण्टानन्तरं विमानपत्तनस्य उद्घाटनं करिष्यन्ति। तदनन्तरं च ते मुंबईनगरे विभिन्नानां परियोजनानां लोकार्पणं करिष्यति। एतेन अवसरस्य प्रसङ्गे उपस्थितजनसमूहम् अपि सम्बोधयिष्यन्ति।

अनन्तरदिने प्रधानमन्त्री नरेन्द्रमोदी प्रातः प्रायः दशवादने मुंबईनगरे ब्रिटनदेशस्य प्रधानमन्त्रिणं सर कीर स्टार्मरं सत्कारयिष्यन्ति। ततः मध्यान्हे प्रायः एकवादनचत्वारिंशदधिके समये उभौ नेतारौ जियो वर्ल्ड सेंटर इत्यस्मिन् संस्थाने आयोज्यमाने सीईओ फोरम् इत्यस्मिन् भागं करिष्यतः। ततः पश्चात् द्विवादनचत्वारिंशदधिके समये ग्लोबल फिनटेक फेस्ट इत्यस्य षष्ठे संस्करणे भागं ग्रहीष्यतः।

एषा सम्पूर्णा सूचना प्रधानमन्त्रिणः दौरोपरान्तपूर्वसन्ध्यायाम् आधिकारिकविज्ञप्त्यां प्रदत्ता आसीत्।

नवीमुंबई कार्यक्रमः

विज्ञप्तेः अनुसारं प्रधानमन्त्रिणा देशं वैश्विकं विमाननकेन्द्रं कर्तुं स्वदृष्ट्यनुसारं निर्मितस्य नवीनमुंबई अन्तर्राष्ट्रीय विमानपत्तनस्य (एन.एम्.आई.ए.) प्रथमचरणस्य उद्घाटनं करिष्यते।

एषा परियोजना भारतस्य महत्तमा ग्रीनफील्ड विमानपत्तनपरियोजना अस्ति। ११६० हेक्टेयर् क्षेत्रे विकसितः अयं विमानपत्तनः वार्षिकं ९० मिलियन यात्रिकान् तथा ३.२५ मिलियन मीट्रिक् टन् वस्तु संभालयिष्यति।

अस्य विशेषसुविधासु स्वचालितः पीपल मूवर् प्रणाली अस्ति या सर्वेषां चत्वारः यात्रिकटर्मिनलान् संयोजयिष्यति। एवमेव लैण्डसाइड् ए.पी.एम्.अपि नगरस्य अधोसंरचनया सह संयोजितं भविष्यति।

सततिविकासस्य तत्त्वानुसारं अत्र सस्टेनेबल् एभिएशन् फ्युएल् (S.A.F.) कृते समर्पितं भण्डारणं, ४७ मेगावाट् सौरऊर्जाप्रसारणम्, एवम्‌ विद्युत्‌बससेवाः उपलब्धाः भविष्यन्ति।

एषः विमानपत्तनः देशस्य प्रथमः जलयानसेनयुतः विमानपत्तनः भविष्यति।

प्रधानमन्त्री मुंबई मेट्रो लाइन्–३ (आचार्य अत्रे चौराहातः कफ परेडपर्यन्तं) द्वितीयचरणस्य उद्घाटनं करिष्यन्ति। तस्य निर्माणम् ₹१२,२०० कोट्यधिकेन व्यये कृतेन सम्पन्नम्।

तत एव ₹३७,२७० कोट्यधिकव्ययेन निर्मितां पूर्णां मुंबई मेट्रो लाइन्–३ (एक्वा लाइन) राष्ट्राय समर्पयिष्यन्ति।

३३.५ किलोमीटरदीर्घा, २७ स्थानकयुक्ता एषा मेट्रोलाइन् प्रतिदिनं १३ लाखान् यात्रिकान् वहिष्यति।

प्रधानमन्त्री “मुंबई वन*” इति एकीकृतसामान्यगतिसञ्चारअनुप्रयोगं (Common Mobility App) अपि आरपयिष्यन्ति, यः मेट्रो, मोनोरेल्, उपनगररेल्, बस्-परिवहनसंस्थाः च संयोजयिष्यति।

कौशलः एवं रोजगारकार्यक्रमः

प्रधानमन्त्री “अल्पकालिक रोजगारयोग्यता कार्यक्रमम् (STEP)” इत्यस्य उद्घाटनं करिष्यन्ति, यः महाराष्ट्रस्य ४०० शासकीय ITI तथा १५० उच्चतांत्रिकविद्यालयेषु आरपयिष्यते।

एषः उद्योगानुरूपकौशलविकासस्य माध्यमेन युवानां रोजगारक्षमतां वर्धयिष्यते। २,५०० प्रशिक्षणबैचेषु ३६४ महिलानां विशेषबैचाः च, कृत्रिमबुद्धिः (AI), विद्युत्‌वाहनम्‌, सौरऊर्जा, इण्टरनेट्‌ ऑफ्‌ थिङ्स्‌ इत्यादिषु ४०८ नवपाठ्यक्रमाः स्थाप्यन्ते।

ब्रिटनप्रधानमन्त्रिणः यात्रा एवं ग्लोबल फिनटेक फेस्ट

प्रधानमन्त्री नरेन्द्रमोदी महोदयस्य आमन्त्रणेन ब्रिटनप्रधानमन्त्री सर कीर स्टार्मर अष्टम–नवम अक्टोबरयोः भारतदौरे स्थास्यन्ति। एषा तस्य भारतस्य प्रथमाऽधिकारिकयात्रा भविष्यति।

उभौ नेतारौ “विजन् २०३५” इत्यस्यानुसारं भारत–ब्रिटन व्यापकं सामरिकसहकार्यं समीक्ष्य प्रगत्याः योजनां निर्मास्यतः।

ते व्यापारनिवेश, प्रौद्योगिकी, रक्षणसुरक्षा, स्वास्थ्य, शिक्षा, ऊर्जा इत्यादिषु मुख्यविषयान् चर्चयिष्यतः।

प्रधानमन्त्री मोदी तथा प्रधानमन्त्रि स्टार्मर ग्लोबल फिनटेक फेस्ट २०२५ इत्यस्मिन् अपि भागं करिष्यतः, यत्र “एकस्य उत्तमस्य विश्वस्य कृते वित्तस्य सशक्तीकरणम्” इति विषयः प्रमुखः अस्ति।

एषः आयोजनः ७५ राष्ट्रेभ्यः १,००,०००ाधिकैः प्रतिभागिभिः सम्पन्नः भविष्यति।

७,५०० कंपन्यः, ८०० वक्तारः, ४०० प्रदर्शकाः च अत्र भागं करिष्यन्ति।

सिंगापुरस्य मौद्रिकप्राधिकरणं, जर्मनीदेशस्य ड्यूश् बुन्डेसबैंक्, फ्रान्सदेशस्य बैंक् डे फ्रान्स, स्विट्जरलैण्डस्य फिन्मा इत्येते प्रमुखाः नियामकाः अपि उपस्थिताः भविष्यन्ति।

एवं जी.एफ्.एफ्.(Global Fintech Fest) इत्यस्य आयोजनं वित्तीयनीतिसंवादस्य च वैश्विकसहकारस्य च सर्वोच्चमञ्चरूपेण प्रतिष्ठां प्राप्तं दर्शयिष्यति

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता