ओलेः संभावितनिग्रहणे प्रधानमंत्री कार्की अकरोत् सुरक्षा प्रमुखैः सह समीक्षा
काठमांडूः, 8 अक्टूबरमासः (हि.स.)।पूर्वप्रधानमन्त्री के.पी. शर्माओलेः संभाव्यग्रहणं तदनन्तरं च उत्पन्ना भविष्यन्ति इत्यासन्नपरिस्थितयः — एतेषां विषयेषु चिन्तनार्थं प्रधानमन्त्रिणी सुशीला कार्की, गृहमन्त्री ओमप्रकाश आर्यल, सुरक्षासंस्थापनानां प्रमुखा
प्रधानमंत्री से मुलाकात करने गए नेपाल के चारो सुरक्षा अंग के प्रमुख


काठमांडूः, 8 अक्टूबरमासः (हि.स.)।पूर्वप्रधानमन्त्री के.पी. शर्माओलेः संभाव्यग्रहणं तदनन्तरं च उत्पन्ना भविष्यन्ति इत्यासन्नपरिस्थितयः — एतेषां विषयेषु चिन्तनार्थं प्रधानमन्त्रिणी सुशीला कार्की, गृहमन्त्री ओमप्रकाश आर्यल, सुरक्षासंस्थापनानां प्रमुखाः च प्रधानमन्त्रिणः आवासे गतरात्रौ दशवादनात् आरभ्य बुधवासरस्य प्रभातं त्रिवादनपर्यन्तं परिसंवादं कृतवन्तः।

सभायाम् ओलेः संभाव्यग्रहणानन्तरं सम्भवन्त्याः चुनौत्यानां विषये विस्तीर्णा चर्चा अभवत्। पूर्वप्रधानमन्त्री के.पी. शर्माओली, पूर्वगृहमन्त्री रमेशलेखक, तत्काले काठमाण्डूप्रान्तस्य मुख्यजिलाधिकारी छविलाल रिजाल, अन्ये च विरुद्धं ग्रहणं कार्यवाही च कर्तव्यानि इति विषयेषु भारो निरन्तरं वर्धमानः अस्ति।

सभायां निर्वाचनतत्परतायाः, तत्कालीनप्रधानमन्त्री ओली तथा गृहमन्त्री लेखकयोः ग्रहणं कर्तव्यम् वा न वा इति द्विविधस्थितेः परिणामाः, सम्भाव्यदङ्गाः, तथा धार्मिकसौहार्दभङ्गाय यत् प्रयत्नं क्रियते — एते सर्वे विषयाः परिशीलिताः।

नेपाल-पुलिसमहानिदेशकः आई.जी.पी. चन्द्रकुबेरखापुङ् अवदत् — “चर्चायां ग्रहणं कर्तुं वा न कर्तुं वा इति उभयस्थितिषु उत्पन्ना भविष्यन्ति इत्याः चुनौतयः एव चर्चायाः केन्द्रविषयः आसीत्।”

अस्मिन् सम्मेलने खापुङ्-महोदयस्य सह उपस्थिताः आसन् — नेपालीसेनायाः प्रधानसेनापतिः अशोकराजसिग्देल, सशस्त्रप्रहरीबलस्य महानिरीक्षकः राजू आर्यल, राष्ट्रियअनुसन्धानविभागस्य निदेशकः टेकेन्द्रकार्की च।

प्रधानमन्त्रिणी सुशीला कार्की तथा गृहमन्त्री ओमप्रकाश आर्यल — उभौ अपि ओली–लेखकयोः ग्रहणस्य पक्षे दृश्येताम्। किन्तु सुरक्षा-अधिकारिणां मतं यत् — एतादृशेन कार्येण परिस्थिति अधिकं विकटत्वं प्राप्नुयात्।

गृहमन्त्री आर्यल अवदत् — “निर्मुक्तहस्तानां युवानां प्रति गोलीप्रयोगेन, षट्षष्ट्यधिकानां (७६) युवानां प्राणहान्या च कारणेन कश्चन उत्तरदायी घोषितव्यः एव। यदि सुरक्षाबलैः पूर्वप्रधानमन्त्री पूर्वगृहमन्त्री च न गृह्येते, तर्हि जेन-जी समूहः अतिशयेन आक्रामकः भूत्वा मार्गेषु उतरेत।”

आर्यल-महोदयः पुनः अवदत् —

“यदि वयं जेन-जी समूहस्य आद्यादेव ओली–लेखकग्रहणसम्बन्धिनीं मागां उपेक्षामः, तर्हि ततः अधिकं हानिकारकं स्यात्, अधिकं रक्तपातं सम्भवेत्, निर्वाचनस्य वातावरणं च दूषितं स्यात्।”

सशस्त्रप्रहरीबलस्य महानिरीक्षकः राजू आर्यल अपि उक्तवान् —

“यदि ते ओली–लेखकयोः ग्रहणदिशायां अग्रे गच्छेयुः, तर्हि उभयपक्षीयैः मार्गेषु आगत्य आपसीसंघर्षः सम्भवति। सुरक्षासंस्थापनानां मूल्याङ्कनं यत् — ओलीस्य ग्रहणानन्तरं तस्य दलस्य सहस्रशः कार्यकर्तारः अपि मार्गेषु उतरेयुः, ततः द्विपक्षीयझडपः सम्भवेत्। किं शासनं तादृशीं स्थितिं निवारयितुं सिद्धं अस्ति?”

आई.जी.पी. आर्यल अन्ते अवदत् — “एतादृशेन कार्येण निर्वाचनस्य वातावरणं दूषितं भवेत्, स्थिति नियंत्रणात् अपसर्पेत्।”

---------------

हिन्दुस्थान समाचार