भारतीयवायुसैनायाः 93तम् स्थापनदिने राष्ट्रपतिः द्रौपदीमुर्मु, गृहमन्त्री अमितशाहः, कांग्रेसाध्यक्षः मल्लिकार्जुनखरगे च सह सर्वे गण्यमान्याः शुभाशंसाः दत्तवन्तः
नवदेहली, 08 अक्टूबरमासः (हि.स.)। भारतीयवायुसैनादिवसस्य ९३तम् स्थापनादिवसे राष्ट्रपतिः द्रौपदीमुर्मु, गृहमन्त्री अमितशाह, कांग्रेसदले अध्यक्षः मल्लिकार्जुनखरगे च सह सर्वे गण्यमान्याः वीरवायुसैनिकानां साहसम्, समर्पणं, देशभक्तिं च स्तुत्वा अभिनन्दनान
वायुसेना के 93वें स्थापना दिवस


नवदेहली, 08 अक्टूबरमासः (हि.स.)। भारतीयवायुसैनादिवसस्य ९३तम् स्थापनादिवसे राष्ट्रपतिः द्रौपदीमुर्मु, गृहमन्त्री अमितशाह, कांग्रेसदले अध्यक्षः मल्लिकार्जुनखरगे च सह सर्वे गण्यमान्याः वीरवायुसैनिकानां साहसम्, समर्पणं, देशभक्तिं च स्तुत्वा अभिनन्दनानि दत्तवन्तः।

राष्ट्रपतिः द्रौपदीमुर्मु नाम्ना सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् एव प्रकाशिते सन्देशे उक्तवती यत्—

“भारतीयवायुसैनया सर्वदा साहसस्य, समर्पणस्य, उत्कर्षस्य च अद्भुतं उदाहरणं प्रदत्तम्। वायुसैनायाः वीरसैनिकेभ्यः मम शुभकामनाः। ते कठिनेषु अपि परिस्थितिषु राष्ट्रसेवायां तत्पराः सन्ति, राष्ट्रस्य गौरवं च वर्धयन्ति।”

गृहमन्त्री अमितशाहः अपि वायुसैनादिवसे देशस्य आकाशरक्षकान् प्रति शुभकामनाः दत्तवान्। सः उक्तवान्—

“भारतीयवायुसैना केवलं राष्ट्रस्य सुरक्षा-कर्तव्यम् एव न वहति, अपि तु प्राकृतिक-आपदासु अपि देशवासिनां सेवायाम् अग्रणी भवति।”

सः बलिदानिनः शहीदान् प्रति श्रद्धाञ्जलिं अर्पितवान्।

कांग्रेसदले अध्यक्षः मल्लिकार्जुनखरगे उक्तवान् यत् “भारतीयवायुसैना साहसस्य, व्यावसायिककौशलस्य, देशभक्तेः च प्रतीकः अस्ति। वायुसैनायाः राष्ट्रसेवायां योगदानं प्रशंसनीयम्।”

लोकसभायां विपक्षनेता राहुलगान्धिः अपि वायुसैनायाः वीरान् प्रति नमस्कारं कृतवान्।

सः उक्तवान् यत् “तेषां अदम्यसाहसम्, बलिदानं, निष्ठा च राष्ट्राय प्रेरणास्वरूपम्।”

वाणिज्य–उद्योगमन्त्री पीयूषगोयलः अपि संस्कृतभाषायाम् “नभः स्पृशं दीप्तम्” इति लिखित्वा वायुसैनिकान् प्रति हार्दिकाः शुभकामनाः दत्तवान्।

सः उक्तवान्—

“देशः तेषां सेवायाः त्यागस्य च ऋणी अस्ति।” मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः, सांसदः डॉ. महेशशर्मा, देहलीशासनस्य मन्त्री प्रवेशवर्मा, तथा पूर्वकेंद्रीयमन्त्री अनुरागताकुरः इत्येते अपि वायुसैनादिवसे गगनप्रहरीनां वीरान् अभिनन्दितवन्तः।

महान् क्रिकेट्-क्रीडकः सचिन्तेन्दुलकरः अपि उक्तवान् यत् “देशस्य एकचतुर्थांरबात् अधिकाः नागरिकाः येषां स्वप्नानि सन्ति, तेषां स्वप्नानां रक्षणं भारतीयवायुसैना साहससमर्पणाभ्यां करोति। अहं वायुसैनायाः साहचर्ये गर्वितः अस्मि। सर्वेभ्यः वायुसैनादिवसस्य शुभाशंसाः।”

प्रत्येकवर्षे अष्टम्यां अक्टूबरमासे भारतीयवायुसैनादिवसः आचर्यते।

वर्षे 1932 तमे भारतीयवायुसैनायाः संस्थापनादिनस्य स्मरणार्थं अयं उत्सवः सम्पद्यते।

भारतीयवायुसैनायाः स्थापना ब्रिटिशराज्यकाले अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता