Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 08 अक् टूबरमासः (हि.स)।
प्रधानमन्त्री नरेन्द्र मोदी वाराणसे बुधवासरे भारतस्य यात्रायां आगतं ब्रिटेनस्य स्वकीय समकक्षं कीर् स्टार्मरं हार्दिकतया स्वागतं कृतवन्तः च तस्य भारतयात्रां ऐतिहासिकां अभिमतवन्तः। स्टार्मरः ब्रिटेनात् आगतः अभवत् यः अब्जितः व्यापारी प्रतिनिधिमण्डलेन सह आगतः।
प्रधानमन्त्री नरेन्द्र मोदी ‘एक्स्’ पोष्टे लिखितवन्तः –
“ब्रिटेनस्य अब्जितः व्यापारी प्रतिनिधिमण्डलेन सह भारतस्य प्रथमं ऐतिहासिकं यात्रायाः निमित्तं प्रधानमन्त्री कीर् स्टार्मरं हार्दिकतया स्वागतं। दृढं च पारस्परिकं च समृद्धं भविष्यं प्रति अस्माकं साझा दृष्टिं प्रवर्तयितुं अस्माकं कालयोगे कलस्य सभा प्रतीक्षया अस्ति।”
ब्रिटेनस्य प्रधानमन्त्री सर् कीर् स्टार्मरः द्विदिनीयायात्रायै भारतं आगतवन्तः। सः अद्य प्रातः मुंबईस्थिते छत्रपती शिवाजी महाराज अन्ताराष्ट्रिय विमानपत्तने आगतः। तत्र महाराष्ट्रस्य मुख्यमंत्री देवेन्द्र फडणवीसः, उपमुख्यमंत्री एकनाथ शिंदेः, अजित् पवारः च महाराष्ट्रराज्यपालः आचार्य देवव्रतः च तं स्वागतवन्तः।
एषा यात्रा प्रधानमन्त्रिणः स्टार्मरस्य भारतस्य प्रथमाः औपचारिकं यात्रा अस्ति। प्रधानमन्त्रिणो नरेन्द्र मोदिनो निमन्त्रणेन ब्रिटेनप्रधानमन्त्री स्टार्मरः ८–९ अक्टूबरमासयोः भारतस्य भ्रमणाय आगतः।
अधिकारिकवक्तव्येन अनुसारं, ९ अक्टूबरे प्रातः करीबं १० वादनि प्रधानमंत्री मोदी मुंबईमध्ये ब्रिटेनप्रधानमन्त्री सर् कीर् स्टार्मरं मेजबानी करिष्यन्ति। मध्याह्ने लगभग १:४० वादने उभे प्रधानमन्त्रयः जियो वर्ल्ड् सेन्टरमध्ये CEO फोरम् मध्ये सहभागी भविष्यन्ति। ततः अपराह्ने लगभग २:४५ वादने उभे प्रधानमन्त्रयः ग्लोबल् फिनटेक् फेस्ट् २०२५ मध्ये षष्ठसंस्करणे सम्मिलिष्यन्ति। तत्र ते प्रमुखं भाषणं अपि दास्यन्ति।
---------------
हिन्दुस्थान समाचार