Enter your Email Address to subscribe to our newsletters
- मृत्तिकादीपकानां विक्रेतृभ्यः ग्रामीणेभ्यः करग्रहणं न करणीयमिति निर्दिष्टम्
बलौदाबाजार, 8 अक्टूबरमासः (हि.स.)।दीपावलि–उत्सवस्य अवसरं प्रति मृत्तिका–दीपकानां तथा स्वदेशी–वस्तूनां उपयोगं प्रोत्साहयितुं कलेक्टरः दीपकः सोनी इत्यनेन एकः प्रशंसनीयः उपक्रमः कृतः।
तेन निर्दिष्टं यत् ये ग्रामजनाः मृत्तिका–दीपकान् विक्रयाय नगरं प्रति आगच्छन्ति, तेषां प्रति काचिदपि असुविधा न भवेत्, तथा नगरपालिकायाः नगर–पंचायतस्य च क्षेत्रेभ्यः तेषां प्रति कश्चन करः अपि न गृहीतः इति।
मङ्गलवासरस्य रात्रौ विलम्बेन प्रकाशिते आदेशे उक्तं यत् दीपावलि–उत्सवकाले कुम्भकाराः अञ्चलस्थ–ग्रामजनाश्च मृत्तिका–दीपकान् निर्माय तान् बाजारं प्रति विक्रयार्थं नयन्ति। अतः एतेषां ग्रामजनानां प्रति सर्वथा सुलभता सुनिश्चितव्या, असुविधा न कर्तव्या।
नगरपालिका–नगर–पंचायत–क्षेत्रयोः एतेभ्यः कर–सङ्ग्रहः न कर्तव्यः इति आदेशः दत्तः।
साथमेव, जनपदे दीपावलि–उत्सवः हर्ष–उल्लास–पूर्वकं आचरितुं, सर्वे जनाः मृत्तिका–दीपक–प्रयोगेन सह स्वदेशी–वस्तूनां उपयोगं अपि कुर्वन्तु इति जनसामान्यं प्रोत्साह्यताम् इति आदेशे निर्दिष्टम्।
---------------
हिन्दुस्थान समाचार