पुतिनस्य त्रिदिवसीयं ताजिकिस्तानभ्रमणमद्यारभ्य
मॉस्को, 08 अक्टूबरमासः (हि.स.)।रूसदेशस्य राष्ट्रपतिः व्लादिमीरपुतिनः अद्य ताजिकिस्तानदेशं प्रति प्रस्थितः भविष्यति। सः अष्टमं, नवमं, दशमं च अक्टोबरमासस्य दिनाङ्कत्रये ताजिकिस्तानस्य राजकीयभ्रमणं करिष्यति। तत्र तस्य ताजिकिस्तानराष्ट्रपतिना इमोमालीरह
ab788932cee4ff449d2ec584da8af2b7_2109745839.jpg


मॉस्को, 08 अक्टूबरमासः (हि.स.)।रूसदेशस्य राष्ट्रपतिः व्लादिमीरपुतिनः अद्य ताजिकिस्तानदेशं प्रति प्रस्थितः भविष्यति। सः अष्टमं, नवमं, दशमं च अक्टोबरमासस्य दिनाङ्कत्रये ताजिकिस्तानस्य राजकीयभ्रमणं करिष्यति। तत्र तस्य ताजिकिस्तानराष्ट्रपतिना इमोमालीरह्मोन् इत्यनेन सह भेटिः भविष्यति।

पुतिनः नवम्यां अक्टोबरदिनाङ्के द्वितीयं “रूस–मध्यएशिया शिखरसंमेलनम्” इति आयोजनं भागी भविष्यति। तस्य भ्रमणस्य अन्तिमे भागे सः “सीआईएस राष्ट्राध्यक्षपरिषदायाः” एका गोष्ठी अपि सहभागी भविष्यति।

रूसीराज्यसमाचारसंस्थायाः “तास्” इत्यस्य अनुसारं, रूसीप्रतिनिधिमण्डले उपप्रधानमन्त्री एलेक्सी ओवरचुक्, मराट् खुसनुल्लिन् च, राष्ट्रपति–प्रशासनस्य वरिष्ठाधिकारी, रक्षामन्त्री आन्द्रेय् बेलौसोव्, रूसीराष्ट्रीयरक्षकप्रमुखः विक्टर् ज़ोलोटोव्, गृहमन्त्री व्लादिमीर् कोलोकोल्त्सेव्, आर्थिकविकासमन्त्री मैक्सिम् रेशेतनिकोव्, वित्तमन्त्री एण्टोन् सिलुआनोव्, न्यायमन्त्री कोंस्टेन्टिन् चुइचेंको, उद्योग–व्यापारमन्त्री एण्टोन् अलीखानोव्, श्रममन्त्री एण्टोन् कोट्याकोव्, शिक्षामन्त्री सर्गेय् क्रावत्सोव्, स्वास्थ्य–मन्त्री मिखाइल् मुराश्को, परिवहनमन्त्री आन्द्रेय् निकितिन् च सम्मिलिताः सन्ति।

क्रेम्लिनस्य सहयोगी यूरी उशाकोव् नामकः उक्तवान्— “नवम्यां अक्टोबरदिनाङ्के पुतिनः द्वितीयं रूस–मध्यएशिया–शिखरसंमेलनं भागी भविष्यति। एतत् संमेलनं रूसस्य तथा अस्य क्षेत्रस्य राष्ट्राणां मध्ये सहयोगस्य वृद्ध्यर्थं केन्द्रितं भविष्यति।”

दशम्यां अक्टोबरदिनाङ्के सः सीआईएस–राष्ट्राध्यक्ष–परिषदायाः एका गोष्ठी सहभागी भविष्यति। उशाकोवेन उक्तम्— “एषः सत्रः व्यापार–निवेश–सहभागितायाः विकासे, सीआईएस–मध्यस्थित–संबन्धानां च सुदृढीकरणे केन्द्रितः भविष्यति। अस्मिन् क्षेत्रे सहयोगवृद्धिः रूसी–विदेशनीतेः प्रमुखप्राथमिकता अस्ति।”

तेन अपि उक्तं “दुशान्बे–शिखरसंमेलनस्य अनन्तरं सीआईएस–राष्ट्राध्यक्षैः लगभग् विंशतिः दस्तावेजानाम् हस्ताक्षरः भविष्यति” इति।

“तास्”–संस्थायाः प्रतिवेदनानुसारं, पुतिनः अजरबैजान–राष्ट्रपतिना इल्हाम् अलीयेव् इत्यनेन सह दुशान्बे–स्थिते सीआईएस–शिखरसंमेलनकाले द्विपक्षीयं सम्मेलनं अपि कर्तुं शक्नोति। उशाकोवेन उक्तम्— “एतेषु आयोजनेषु सामान्यतया द्विपक्षीय–मेलनानि अपि भवन्ति” इति।

---------------

हिन्दुस्थान समाचार