Enter your Email Address to subscribe to our newsletters
- ज्योतिरादित्यः 5-जीतः अग्रे भारतस्य दूरसंचारप्रारूपं प्रास्तौत्
नवदिल्ली, 08 अक् टूबरमासः (हि.स)।
केंद्रीयसञ्चारमन्त्री ज्योतिरादित्यः सिन्धियाः बुधवासरे उक्तवान् – भारतस्य महत्वाकाङ्क्षाः केवलं ५-जी पर्यन्तं न, किन्तु अधुना ६-जी तथा उपग्रहसञ्चारस्य प्राप्तये केन्द्रिताः।
अधुना लक्ष्यम् – ६-जी पेटेन्ट् मध्ये १०% प्राप्तिः।
केंद्रीयसञ्चारमन्त्री एषः उक्तवान्, इंडिया मोबाइल् कांग्रेस् २०२५ कार्यक्रमे भाषणं दत्वा – भारतस्य क्रान्तिकारी डिजिटल् यात्रा प्रधानमन्त्रिणः नरेन्द्रमोदीस्य दूरदर्शी नेतृत्वस्य प्रतीकः अस्ति, येन दूरसञ्चारः राष्ट्रियविकासस्य केन्द्रे स्थाप्यते।
ते उवाचन् – एशियायाः महत्तमं दूरसञ्चार-प्रौद्योगिकी आयोजनम्, इंडिया मोबाइल् कांग्रेस् २०२५ उद्घाटनसहित, राष्ट्रः केवलं डिजिटल् क्रान्तौ भागं न गृह्णाति, किन्तु देशाय समाधानं निर्माय, स्थानिकं चुनौतीषु समाधानं दत्वा, वैश्विकस्तरे नवाचारं प्रोत्साहयन् नेतृत्वं अपि करोति।
ज्योतिरादित्यः सिन्धियाः बलात् उक्तवान् – कथं भारतः तकनीकं निष्क्रियरूपेण स्वीकरोति, तत्रातीतः, वैश्विकमानकं संरचयित्वा सक्रियं नवप्रवर्तकं जातः। ते अपि उक्तवन्तः – सः दिनः दूर न यदा जनाः उक्तुं प्रारभ्यन्ते यत् “विश्वं भारतपरं निर्भरम् अस्ति।”
ते उद्योगजगत् प्रति आह्वानं कृतवन्तः – “अत्र डिज़ाइन करोतु, अत्र समाधानं करोतु, सर्वत्र विस्तारं करोतु।”
प्रधानमन्त्री नरेन्द्रमोदीः नूतनदिल्लीयां स्थिते यशोभूमौ अद्य एशियायाः महत्तमं दूरसञ्चार, मीडिया, प्रौद्योगिकी कार्यक्रमम्, इंडिया मोबाइल् कांग्रेस् २०२५ नवमसंस्करणम् उद्घाटितवान्।
अस्मिन् अवसरे प्रधानमन्त्रिणः उक्तवन्तः – भारतः निवेशं, नवाचारं निर्माणं च कृते श्रेष्ठतमं स्थानम्।
ते अपि उक्तवन्तः – भारतस्य लोकतान्त्रिकविधानम्, शासनस्य अनुकूलम् चिन्तनम्, तथा व्यवसायाय अनुकूलं वातावरणं देशं निवेशहिताय योग्यं क्षेत्रं कृतवान्।
---------------
हिन्दुस्थान समाचार