Enter your Email Address to subscribe to our newsletters
सुशासनस्य संवादस्य महत्त्वे केन्द्रितः कलेक्टर्स-कमिश्नर् सम्मेलने द्वितीयदिवसः।
ए.सी.एस् मण्डलोई च आयुक्तः जनसंपर्कस्य सक्सेना प्रस्तुति दत्तवान्।भोपालम् , ८ अक्टोबरमासः (हि.स.) – राजधानी भोपाल् कुशाभाऊ ठाकरे अन्ताराष्ट्रिय सम्मेलन-कक्षे कलेक्टर्स-कमिश्नर् सम्मेलने द्वितीयदिने बुधवारस्य प्रथमसत्रः सुशासनस्य संवादस्य महत्त्वे केन्द्रितः अभवत्।मुख्यसचिवः अनुराग् जैन शासनस्य नीतिषु, योजनासु च कार्यक्रमेषु यथार्थं सम्यक् च सूचनां जनसामान्यं प्रति सम्प्रेषयितुं महत्त्वं आल्य। ते उवाचन् – सूचनानां पारदर्शी प्रसारणं शासनस्य विश्वसनीयता स्थापयितुं मुख्यं आधारम् अस्ति। अस्य सह जिलो प्रशासनं अफवाहानां, मिथ्याज्ञानस्य च दुष्प्रचारस्य खण्डनाय तत्क्षणं आवश्यकं कर्म कर्तव्यम्। एतत् जनहितस्य रक्षणेन सह शासनस्य प्रतिमां संरक्ष्यतु।
मुख्यसचिवः जैन उवाचन् – योजनासु कार्यक्रमेषु च जिलास्तरे जनभागीदारीं अधिकतमं प्रोत्साहयितुं यत्नः कर्तव्यः। मुख्यमंत्री डॉ. मोहन यादवस्य पहलायाः अन्तर्गतं विधानसभा-वार् विजन डाक्यूमेंट्स विकसितानि सन्ति। तेषां कार्यान्वयनं सर्वे जिले प्राथमिकतया गृह्यताम्। ते अपि उक्तवन्तः – समाधान ऑनलाइन इत्यस्मिन् प्रविष्टप्रकरणानां निराकरणेन सह व्यवस्थायाम् अभवतां कमीनां प्रति ध्यानं दत्त्वा तान् दूरं कर्तुं यत्नः कर्तव्यः।
मुख्यसचिवः जैन उवाचन् – जिलासु मुख्यमंत्री-दौरेषु जिलासामान्यसमस्याः जन-अपेक्षाः च ज्ञातुं जिला-कलेक्टरस्य दायित्वम् अस्ति।
मुख्यसचिवः जैनोऽवोचत्– जिलासु पदस्थः जनसंपर्कअधिकारी शक्तिशालीकृतः भूत्वा जिला-प्रशासनस्य सकारात्मक-पहलः तथा सफलतायाः कथाः व्यापकं प्रसारिताः स्यात्। जिलास्तरे सर्वे विभागाध्यक्षाः जनसंपर्कअधिकारेण सम्पर्के स्थास्यन्तु तथा स्वविभागस्य उपलब्धिभिः तं नियमितं अवगतिं दद्यात्। विभागयोः तथा जनसंपर्कअधिकारेः मध्ये समन्वयाय जिला-कलेक्टरः वरिष्ठं अधिकारीं नोडल्-ऑफिसर् इत्युक्त्याः नामाङ्कनं कुर्वीत।मुख्यसचिवः जैनः उक्तवान् यत् पत्रकारिता महाविद्यालयस्य विश्वविद्यालयस्य च छात्रान् इंटर्नशिपे नियोज्य, जिलास्तरे भविष्यन्ति सकारात्मकगतिविधयः तथा सफलताकथाः सङ्कलनाय तेषां सेवाः स्वीक्रियन्ताम्।
योजनासु कार्यक्रमेषु च जनभागीदारीं अधिकं प्रोत्साहयेत् – मुख्यसचिवः नीरज् मण्डलोई उवाचन्। जिलास्तरे समाजसेवकः, स्वतंत्रतासंग्रामसेनानी च अन्य प्रतिष्ठितजनाः च जिला-कलेक्टर्स् सतत् सम्पर्के स्थाप्यन्ताम्। एतत् जनसामान्यस्य भावनाः क्षेत्रस्य आवश्यकताः च ज्ञातुं साहाय्यं करिष्यति। जिलासु दौरेषु मुख्यमंत्रीं जिलासामान्यसमस्यासु जन-अपेक्षासु च अवगतिं कर्तुं जिलाधिकारिणो दायित्वम् अस्ति।
संचारस्य सर्वे माध्यमैः योजनानां प्रचार-प्रसारः – आयुक्तः जनसंपर्कः दीपक् सक्सेना जनसंपर्कविभागस्य क्रियाणां प्रस्तुति दत्वा उवाच – सकारात्मकजनमतस्य निर्माणाय प्रिंट्, इलेक्ट्रॉनिक्, सोशल्-मीडिया च माध्यमैः योजनानां व्यापकः प्रचार-प्रसारः सुनिश्चितः स्यात्। नवीनतम-तन्त्रज्ञानस्य प्रयोगेण जनसंपर्कक्रियाः अधिकं प्रभावकारी सुलभा च स्यात्। मीडिया-विश्लेषणं जनभावनायाः अध्ययनं च नीतिषु आवश्यकं सुधारं कर्तुं साहाय्यं करिष्यति।
ते अपि उक्तवन्तः – आपदा संवेदनशीलस्थितिषु सूचनायाः सटीकं संयमितं रीयल-टाइम् प्रसारणं महत्त्वपूर्णम्। विभागेन प्रिंट्, इलेक्ट्रॉनिक्, सोशल्, डिजिटल्-मीडियायां प्रकाशित-प्रसारितस्य समाचारस्य नियमितं निरीक्षणं कृत्वा सम्बन्धितविभागे प्रतिदिनं रिपोर्ट् दत्ता भवति।
आयुक्तः जनसंपर्कः सक्सेना उवाच – मैदानीस्तरे शासनस्य मुख्यसङ्कट-कड़ी कलेक्टर् एव। कलेक्टर्स् मीडिया-सम्पर्के सतत् समन्वयेन संवादेन च स्थाप्यन्ताम्। मीडिया-प्रतिनिधिभिः नियमित-ब्रीफिङ्गाय कालविन्यासः कर्तव्यः। नियमितअन्तरालैः कलेक्टर्स् मीडिया-सह औपचारिकं सम्मिलनं कुर्यात्। पत्रकारकल्याणाय राज्य-शासनस्य योजनासु लाभः पत्रकारेभ्यः प्रदानाय जिला-कलेक्टरः आवश्यक-पहलम् आरभेत।ते अपि उक्तवन्तः – स्थानिकस्तरे प्रिंट्, इलेक्ट्रॉनिक्, सोशल्, डिजिटल्-मीडियायाम् संवेदनशील नकारात्मकच समाचाराः यावत् सन्ति, तेषु कलेक्टर् स्वयं संज्ञानं गृह्णाति। तेषां खण्डनं वा वास्तविकावस्थां स्थापयित्वा मिथ्याखबरप्रसारकानाम् प्रतिषेधाय यथोचितं शीघ्रं कर्म कर्तव्यम्।
---
हिन्दुस्थान समाचार