राष्ट्रीयस्वयंसेवकसंघस्य वरिष्ठकार्यकर्त्ता प्राध्यापकनरहरिः बेंगलुरौ नगरमध्ये निधनं प्राप्तवान्, अपराह्णे त्रितीये प्रहरसमये तस्य अन्त्यसंस्कारः भविष्यति
बेंगलुरूनगरम्, 8 अक्टूबरमासः (हि.स.)। राष्ट्रीय-स्वयंसेवक-संघस्य वरिष्ठ-कार्यकर्त्ता च पूर्व-विधान-परिषद्-सदस्यः प्रोफेसर् के. नरहरिः (त्रिनवतिः वर्षीयः) बुधवासरस्य प्रातः निधनं प्राप्तवान्। वार्धक्यजन्य-रोगैः पीडितः सः प्रातः प्रायः चतुर्थ्यां त्
Narahari


बेंगलुरूनगरम्, 8 अक्टूबरमासः (हि.स.)। राष्ट्रीय-स्वयंसेवक-संघस्य वरिष्ठ-कार्यकर्त्ता च पूर्व-विधान-परिषद्-सदस्यः प्रोफेसर् के. नरहरिः (त्रिनवतिः वर्षीयः) बुधवासरस्य प्रातः निधनं प्राप्तवान्। वार्धक्यजन्य-रोगैः पीडितः सः प्रातः प्रायः चतुर्थ्यां त्रिंशत्-निमेषसमये बेंगलुरुनगरे अन्तिमं श्वासं निःश्वासितवान्।

प्रोफेसर् नरहरिः बहूनि दशकाम् यावत् संघ-परिवारस्य विभिन्नेषु संस्थासु प्रमुखभूमिकां निर्वहत्। सः राष्ट्रीय-स्वयंसेवक-संघस्य क्षेत्रीयकार्यकर्त्ता, राष्ट्रीय-अखिलभारतीयमहासंघस्य अखिलभारतीय-अध्यक्षः, ‘द माइथिक् सोसाइटी’ इत्यस्य अध्यक्षश्चासीत्। तेन आपात्काल-काले लोकतान्त्रिक-अधिकाराणां रक्षणार्थं सङ्ग्रामः कृतः, च सः कारागारे अपि गतवान्।

प्रोफेसर् नरहरिः इत्यस्य पार्थिवं शरीरं श्रीरामपुरे तस्य गृहम् आनीतम् अस्ति। अपराह्ण-द्वित्रिंशद्वादनम् यावत् तस्य निवासस्थाने अन्तिमदर्शनाय व्यवस्था कृता अस्ति। पारिवारिक-सूत्रैः उक्तं यत् अपराह्ण-त्रिवादने हरिश्चन्द्र-घाट-विद्युत्-शवदाह-गृहे तस्य अन्त्यसंस्कारः भविष्यति।

संघ-परिवारः, भारतीय-जनता-पक्षस्य नेतारः, कार्यकर्तारश्च प्रोफेसर् नरहरिः इत्यस्य निधनं प्रति गहनं शोकं व्यक्तवन्तः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता