राष्ट्रीयस्वयंसेवकसंघस्य वरिष्ठनेता प्राध्यापकः नरहरिः निधनं गतः
बेंगलुरुनगरम् (कर्नाटकः), 08 अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य वरिष्ठनेता तथा विधानपरिषदस्य पूर्वसदस्यः प्राध्यापकः के. नरहरिः (त्रिणवतितमः वर्षः) अद्य प्रातः निधनं गतः। आयुव्याधिभिः पीड्यमानः प्राध्यापकः नरहरिः प्रातः प्रायेण चतुर्भिर्
Narahari


बेंगलुरुनगरम् (कर्नाटकः), 08 अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य वरिष्ठनेता तथा विधानपरिषदस्य पूर्वसदस्यः प्राध्यापकः के. नरहरिः (त्रिणवतितमः वर्षः) अद्य प्रातः निधनं गतः। आयुव्याधिभिः पीड्यमानः प्राध्यापकः नरहरिः प्रातः प्रायेण चतुर्भिर्धनिकायां त्रींशदधिके काले स्वगृहे एव अन्तिमश्वासं कृतवान्।

प्राध्यापकः नरहरिः बहूनि दशकानि यावत् संघपरिवारस्य विविधेषु संस्थासु प्रमुखभूमिकां वहन् आसीत्। सः राष्ट्रीयस्वयंसेवकसंघस्य क्षेत्रीयकार्यकर्ता, राष्ट्रीयाखिलभारतीयमहासंघस्य अध्यक्षः, द माइथिक् सोसाइटी इत्यस्यापि अध्यक्षः आसीत्। सः आपत्कालकाले लोकतान्त्रिकाधिकाराणां रक्षणार्थं संघर्षं कृत्वा कारागारं गतवान्। संघपरिवारस्य तथा भारतीयजनतापक्षस्य अनेके नेतारः प्राध्यापकः नरहरेः निधनस्य प्रसङ्गे शोकं व्यक्तवन्तः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता