खड़गपुररेलमण्डलस्वच्छतापखवाड़ायाः क्रमे विशेष-अभियानेन “5.0” इत्यनेन अभियान-उत्साहेन दमितम्
खड़गपुरम्, 8 अक्टूबरमासः (हि.स.) —प्रधानमन्त्री नरेन्द्रमोदी महोदयस्य स्वच्छभारत- अभियानस्य संकल्पं पुरस्कृत्य खड़गपुर रेलमण्डले “स्वच्छता एव सेवा अभियान-2025” नामकं सफलं आयोजनं सम्पन्नम्। 17 सितंबरात् द्वितीय अक्टूबरपर्यन्तं चलिते अस्मिन् अभियानं
Swachhata Hi Seva 2025 / Kharagpur Division  Cleanliness Drive


Swachhata Hi Seva


Cleanliness Drive


Swachhata Hi Seva 2025 / Kharagpur Division


Swachhata Hi Seva 2025 / Kharagpur Division / National Cleanliness Drive


खड़गपुरम्, 8 अक्टूबरमासः (हि.स.) —प्रधानमन्त्री नरेन्द्रमोदी महोदयस्य स्वच्छभारत- अभियानस्य संकल्पं पुरस्कृत्य खड़गपुर रेलमण्डले “स्वच्छता एव सेवा अभियान-2025” नामकं सफलं आयोजनं सम्पन्नम्। 17 सितंबरात् द्वितीय अक्टूबरपर्यन्तं चलिते अस्मिन् अभियानं रेलकर्मचारिणः, छात्राः, सामाजिक संस्थाः, स्थानीय निकायाः च सर्वसामान्यजनाः च उत्साहपूर्वकं भागं गृहीतवन्तः।

“स्वच्छोत्सव” शीर्षकस्य अधिष्ठाने अस्मिन् अभियान-उद्ग्रेहे ८९४ स्वच्छता इकाइयः (क्लीननेस टार्गेट यूनिट्) चिन्तिताः सन्ति यत्र स्वच्छताकार्यक्रमाः आयोज्यन्ते। अस्मिनकाले स्वच्छता, जनजागरूकता, पर्यावरणरक्षण, स्वास्थ्यसुरक्षा च सम्बन्धिताः अनेकाः क्रियाकलापाः आयोज्यन्ते।

अभियानस्य आरम्भः 17 सितंबर् दिनाङ्के स्वच्छता-शपथः जागरूकता-कार्यक्रमः चाभवन्, यत्र पञ्चसहस्रातीताः प्रतिभागिनः सम्मिलिताः। “स्वस्थ नारी, सशक्त परिवार” अभियानस्य अन्तर्गतं पञ्चदश कार्यशालाः आयोज्यन्ते।

18 सितंबर् दिनाङ्के सफाई मित्र सुरक्षा शिविरे 203 सफाईकर्मचारिणां स्वास्थ्य-परीक्षणं कृतम्, 175 पीपीई किट् च वितरिता। अनन्तरं 19 सितंबर् दिनाङ्के मैराथन्, वॉकाथन्, साइक्लोथन् च मध्ये 350 रेलकर्मचारिणः भागं गृह्णीत, रक्तदानशिविरे च 36 जनाः रक्तदानं कृतवन्तः।

20–21 सितंबर् दिनाङ्कयोः क्रीड़ाक्रमं वृक्षारोपणं च सम्पन्नं यत्र 3,500 च पौधा रोपिताः। 22–23 सितंबर् दिनाङ्कयोः ‘जीरो वेस्ट’ तथा ‘वेस्ट टू आर्ट’ प्रदर्शनानि पर्यावरणरक्षणस्य संदेशं प्रदर्शयन्ति।

24–25 सितंबर् दिनाङ्कयोः “एक दिन, एक घंटा, एक साथ” शीर्षकधर्मे 2,200 प्रतिभागिनः सामूहिकश्रमदानं कृतवन्तः। 26 सितंबर् दिनाङ्के खाद्यसुरक्षा-कीटनियन्त्रण अभियानं अन्तर्गतं 120 खाद्य-स्टॉल तथा 10 रसोईगृहाणि परीक्षिता।

27 सितंबर् दिनाङ्के सांस्कृतिक उत्सवे नुक्कड़ नाटक, संगीत, लोककला च माध्यमेन स्वच्छतायाः संदेशः प्रसारितः। 28–30 सितंबर् दिनाङ्के 250 युवा स्वयंसेवकाः 236 सार्वजनिक शौचालयस्य स्वच्छतां कृतवन्तः, 3,000ाधिक यात्रिणः स्वच्छतायाः प्रति जागरूकाः कृताः।

1–2 अक्टूबर् दिनाङ्कयोः गांधी जयंती अवसरं प्रभात फेरी, नाटक, स्वच्छता रैली च सह स्वच्छभारतदिवसः आयोज्यत।

स्वच्छता पखवाड़ा तथा विशेष अभियान 5.0 परन्तु 1–15 अक्टूबर् दिनाङ्के ‘स्वच्छता पखवाड़ा-2025’ आयोज्यते। अस्मिन कार्यक्रमे ‘स्वच्छ स्टेशन’, ‘स्वच्छ रेलगाड़ी’, ‘स्वच्छ परिसर’, ‘स्वच्छ पर्यावरण’, तथा ‘नो टू सिंगल यूज़ प्लास्टिक’ कार्यक्रमाः सम्मिलिताः।

विशेष अभियान 5.0 अन्तर्गत कार्यालयेषु स्वच्छता, ई-वेस्ट निस्तारणं, अभिलेख-प्रबन्धनं, लंबित-परिवादानां निस्तारणं, सौंदर्यीकरणं च क्रियन्ते।

खड़गपुररेलमण्डलप्रशासनस्य उक्तिः — “स्वच्छता केवलं कार्यक्रमः न, किन्तु सामाजिकपरिवर्तनस्य अभियानम्। अस्माकं लक्ष्यं केवलं रेल परिसरं स्वच्छं न कर्तुम्, किन्तु पर्यावरणीयदृष्ट्या स्थायित्वपूर्णं च कर्तुम्।”

हिन्दुस्थान समाचार / अंशु गुप्ता