नोएडा-हाटे स्वदेशीमेला: 9 तः 18 अक्टुबरपर्यन्तम् आयोजनं भविष्यति
गौतमबुद्धनगरम् , 08 अक्टुबरमासः (हि.स.)। उत्तरप्रदेशसर्वकारेण उत्तरप्रदेश -अन्ताराष्ट्रिय व्यापारप्रदर्शनस्य अनन्तरं सर्वेषु जनपदेषु 9 तः 18 अक्टुबर-पर्यन्तं स्वदेशीमेलनस्य आयोजनं कर्तुम् आदेशः प्रदत्तः अस्ति। गौतमबुद्धनगरजनपदेऽस्मिन् मेला नोएडा-हा
नोएडा हाट


गौतमबुद्धनगरम् , 08 अक्टुबरमासः (हि.स.)। उत्तरप्रदेशसर्वकारेण उत्तरप्रदेश -अन्ताराष्ट्रिय व्यापारप्रदर्शनस्य अनन्तरं सर्वेषु जनपदेषु 9 तः 18 अक्टुबर-पर्यन्तं स्वदेशीमेलनस्य आयोजनं कर्तुम् आदेशः प्रदत्तः अस्ति। गौतमबुद्धनगरजनपदेऽस्मिन् मेला नोएडा-हाटे भविष्यति। दशदिनात्मकस्मिन् मेले प्रातः 11 वादनात् रात्रौ 8 वादनपर्यन्तं प्रवेशः भविष्यति। तत्र जनाः स्वदेशीयसामग्रीणां क्रयं कर्तुं शक्नुवन्ति, विशेषतः उत्सवकाले स्वदेशीपदार्थानाम् उपभोगः कर्तुं सुलभः भविष्यति।

मण्डलप्रशासनस्य अधिकारिणः उक्तवन्तः यत् इयं मेला उत्तरप्रदेश अन्ताराष्ट्रिय व्यापारप्रदर्शनस्य एव अंशः भविष्यति। आयोजनसन्दर्भे प्रशासनम् आवश्यकतया सज्जता आरब्धवद् अस्ति। ग्रेटर-नोएडा-प्रदेशे इण्डिया एक्स्पो सेन्टर एण्ड मार्ट इत्यस्मिन् स्थले 25 तः 29 अक्टुबर पर्यन्तं एको च सिम्बरमासस्य मध्ये यूपी अन्तर्राष्ट्रिय व्यापारप्रदर्शनस्य तृतीयं संस्करणं सफलतया सम्पन्नम्। अस्य सफलतायाः उपरि सूक्ष्म-लघु-मध्यमउद्यममन्त्री राकेशसचानः सर्वेषु जनपदेषु 10 दिवसात्मकस्य स्वदेशीमेलनस्य आयोजनं घोषयामास। सर्वे मेला उत्तरप्रदेश अन्ताराष्ट्रियव्यापारप्रदर्शनाधीनाः एव भविष्यन्ति इति आदेशः अपि निर्गतः अस्ति। जनानां कृते प्रातः 11 वादनात् रात्रौ 8 वादनपर्यन्तं निःशुल्कः प्रवेशः भविष्यति।

जनपदउद्योग-उद्यमप्रोत्साहनकेन्द्रस्य च उपायुक्तः अनिलकुमारः उक्तवान् यत् अस्मिन् मेले स्वदेशीउत्पादानां निर्माणे, विक्रये, प्रदर्शनच कार्येषु प्रोत्साहनं भविष्यति। जनान् प्रति आह्वानं कृतवान् यत् “अस्मिन् दीपावलीपर्वणि गृहाणि स्वदेशीपदार्थैः सज्जयन्तु।” तस्मात् जीएसटीकरश्रेणीषु यत् अवरोहणं कृतं, तस्य लाभः अपि प्रजाभ्यः लप्स्यते। एमएसएमई, खादी, एसएचजी, ओडीओपी, हैण्डलूम् इत्यादीनां विभागैः सह शताधिकाः स्तम्भाः (स्टॉल्) स्थाप्यन्ते, यत्र मण्डलान्तर्गतनिर्मितान् उत्पादान् क्रेतुं शक्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता