मुख्यमंत्री कोलकातायै प्रस्थितः, अग्रिमसप्ताहे स्थितिं ज्ञातुं आगमिष्यति पुनः
सिलीगुड़ी, 08 अक्टूबरमासः (हि.स.)।राज्यस्य मुख्यमन्त्री ममताबेनर्जी सिलीगुडी–नगरात् कोलकाता–नगरे गन्तुं प्रयाता। मुख्यमन्त्री सोमवासरे भूमिस्खलन–बाढ़योः कारणेन विनष्टस्य उत्तर–बङ्गाल–प्रदेशस्य परिस्थितेः अवलोकनाय तत्र आगता आसीत्। सा तत्र डुआर्स्–प
मुख्यमंत्री कोलकाता के लिए रवाना


सिलीगुड़ी, 08 अक्टूबरमासः (हि.स.)।राज्यस्य मुख्यमन्त्री ममताबेनर्जी सिलीगुडी–नगरात् कोलकाता–नगरे गन्तुं प्रयाता। मुख्यमन्त्री सोमवासरे भूमिस्खलन–बाढ़योः कारणेन विनष्टस्य उत्तर–बङ्गाल–प्रदेशस्य परिस्थितेः अवलोकनाय तत्र आगता आसीत्। सा तत्र डुआर्स्–प्रदेशस्य सह पर्वतीय–प्रदेशानामपि निरीक्षणं कृतवती।

तथैव सा मिरिक्–प्रदेशे स्थितां दूधिया नाम्नीं स्थले अपि गता, यत्र तया क्षतिग्रस्तं लोहमयं सेतुं दृष्टम्। तस्मिन् अवसरेण सा पीडित–परिवारैः सह संवादं कृतवती।

सा उक्तवती यत् दूधिया–प्रदेशे कतिपयानां सप्ताहानां मध्ये एव एकः बेली–सेतु निर्मीयते। इतः परं बुधवासरे कोलकातां प्रत्यागमनात् पूर्वं मुख्यमन्त्रिणा उक्तं यत् मङ्गलवासरे रात्रौ मिरिक्–प्रदेशं प्रति राहत–सामग्री प्रेषिता अस्ति।

मिरिके प्रायः चत्वारि–शतानि थैलानि (राहत–सामग्री–पूर्णानि) प्रेषितानि सन्ति, येषु साड़्यः, स्वेटरः, वस्त्राणि च सन्ति। नागराकाटा, धूपगुड़ी, मयनागुड़ी–नामक–प्रदेशेषु जिलाधिकारीभ्यः अपि राहत–सामग्री–वितरणस्य आदेशः दत्तः।

मुख्यमन्त्रिणा उक्तं यत् पञ्चायत–मन्त्री अलिपुरद्वारं गच्छन्ति। सा पुनः अपि आगामी–सप्ताहे उत्तर–बङ्गालं प्रति गत्वा तत्रस्थितेः निरीक्षणं करिष्यति।

हिन्दुस्थान समाचार