समयेन सह परिवर्तते डाकविभागः
विश्व डाक दिवसे (9 अक्टूबर) विशेषः रमेश सर्राफ धमोरा सर्वे विश्वे ९ अक्टोबर् दिनं विश्व-डाक-दिवसः इति मन्यते।वर्षे १८७४ तमे दिनाङ्के स्विट्ज़रलैंड् राजधानी बर्न् नगरे २२ देशाः युनिवर्सल् पोस्टल् यूनियनगणस्य निर्माणार्थं संधौ हस्ताक्षरं कृतवन्तः।
रमेश सर्राफ धमोरा


विश्व डाक दिवसे (9 अक्टूबर) विशेषः

रमेश सर्राफ धमोरा

सर्वे विश्वे ९ अक्टोबर् दिनं विश्व-डाक-दिवसः इति मन्यते।वर्षे १८७४ तमे दिनाङ्के स्विट्ज़रलैंड् राजधानी बर्न् नगरे २२ देशाः युनिवर्सल् पोस्टल् यूनियनगणस्य निर्माणार्थं संधौ हस्ताक्षरं कृतवन्तः।

वर्षे १९६९ तमे जापान् नगरे टोक्यो आयोजितसम्मेलने विश्व-डाक-दिवसस्य रूपेण एषः दिवसः चयनितः इति घोषितम्।०१ जुलाई १८७६ तमे भारतः युनिवर्सल् पोस्टल् यूनियनस्य सदस्यः जातः, भारतः एषः प्रथमः एशियाईदेशः। जनसङ्ख्या च अन्ताराष्ट्रिय-मेल-परिवहनाधारेण भारतः आरभतः एव प्रथमश्रेणी-सदस्यः आसीत्।

भारतदेशे डाकगृहस्य इतिहासः ब्रिटिश् ईस्ट् इण्डिया कम्पनीकाले आरभ्यते। रॉबर्ट् क्लाइव् १७६६ तमे प्रथमं डाकविन्यासं स्थापितवान्। वॉरेन् हेस्टिङ्स् १७७४ तमे कोलकातायां प्रथमं डाकगृहं उद्घाटितवान्। वर्षे १८५४ तमे लॉर्ड् डलहौजी भारतदेशे राष्ट्रिय-डाक-सेवायाः प्रारम्भं कृतवान्।

अद्य भारतीय-डाकः विश्वस्य एकस्मिन् महतीनां डाक-नेटवर्कानां मध्ये अस्ति। एषः बैंकिङ्ग्, बीमा च अन्यसेवाभिः सह साधारणजनस्य विश्वसनीयसखा अस्ति।

०१ अक्टोबर् १८५४ तमे भारतीय-डाक-विभागस्य स्थापना सह भारतदेशे प्रथमं डाक-टिकट् निर्गतं।

विश्व-डाक-दिवसस्य उद्देश्यः देशस्य सामाजिक-आर्थिक विकासे डाकक्षेत्रस्य योगदानस्य प्रति जागरूकता निर्माणम्।

विश्वे प्रतिवर्षं १५० तः अधिकेषु देशेषु विभिन्नरूपेण विश्व-डाक-दिवसः आयोज्यते।

भारतीय-डाक-प्रणाली यत् अद्य अस्ति, सा दीर्घयात्रायाः परिणामः। अङ्ग्रेज़ैः डेढशताब्दपूर्वं विभिन्नप्रदेशेषु स्वकीयेन डाकविन्यासेन एकस्मिन सूत्रे संयोजनाय प्रयासः कृतः। ते भारतीय-डाकं नवरूपेण सज्जीकृतवन्तः। किन्तु, अङ्ग्रेज़ैः डाक-प्रणाली स्वकीयेन सामरिक-वाणिज्यहिते केन्द्रितं आसीत्।

पूर्वे भारतदेशे डाक-विभागस्य महत्त्वं एवम् आसीत् यत् चलचित्रेषु अपि डाकिये विषये प्रसिद्धगानानि निर्मितानि।

अद्य दृश्यं पूर्णतया परिवर्तितम्। इंटरनेट् प्रभावेन डाक-विभागस्य महत्त्वं न्यूनम् अभवत्। जनाः हस्ते पत्रलेखनं त्यक्तवन्तः। ई-मेल्, वाट्सऐप्, सोशल्-मीडिया च माध्यमैः सूचना मिनिटेषु प्रेष्यते।

अद्य च डाके हस्तलेखपत्राणि संख्या मध्ये गणनीयानि। मनीऑर्डर् अपि समाप्तानि। किन्तु अन्यसरकारी विभागानां सम्बन्धित कागजात, बैंक्-प्रपत्राणि च बहुषु आगतः, डाक-विभागस्य महत्त्वं पुनः वृद्धिं प्राप्नोति।

डाकविभागः दशकेभ्यः देशान्तर्गत एव न केवलं अपि, अन्यदेशेषु च सूचना सम्प्रेषणे सर्वोत्तमं, सुगमं, स्वल्पमूल्यं साधनम् आसीत्।

किन्तु, निजी-कंपनयः वर्धमानः दबदबा, सूचना-तन्त्रज्ञानस्य नवमाध्यमाः च डाकविभागस्य भूमिका निरन्तरं न्यूनं कुर्वन्। तथापि, अस्य प्रासंगिकता विश्वे अद्यापि स्थितम्।

भारतदेशे डाक-विभागस्य महत्त्वं प्रसिद्धकवि निदा फाजलीस्य शेरैः –“सीधा-साधा डाकिया जादू करे महान, एक ही थैले में भरे आँसू और मुस्कान” – स्पष्टम्।

पूर्वे डाक-विभागः जनजीवनस्य अविभाज्यः अंशः आसीत्। ग्रामे डाकिया आगत्य बालाः वृद्धाः च उत्सुकतया डाकगृहं प्रति यान्ति। डाकिये नामसहित पत्रं वितरणं आरभ्य जनाः पत्रं गृहं प्रति आनयन्ति।

अशिक्षितः स्त्रीणां कारणेन पत्रं पठयितुं लिखितुं च बालकैः करवायते। पुरस्काररूपेण धनं, खाद्यं, गुड्, पताशे च दत्तं।

पूर्वे ग्रामेषु बैंक् शाखा न आसीत्। अतः विदेशे कार्यरत् जनाः धनं मनीऑर्डर् द्वारा पठयन्ति। मनीऑर्डर् प्रदायने डाकिया प्रतिग्राहीगृहे गत्वा साक्षिं अपि लभते।

डाकविभागः अति आवश्यकं संदेशं तारसहितं प्रेषयति। तार-मूल्यं अधिकं, अतः संक्षिप्तं आवश्यकं वचः लिख्यते। सामान्यतया तारवस्तु सामान्या वा आवश्यकाः। आवश्यकतारस्य मूल्यं सामान्यतः द्विगुणितम्।

देशे प्रथमवारं ११ फरवरी १८५५ तमे तारसेवा आरभ्यते। शासनेन १५ जुलाई २०१३ तमे तां समाप्ता।

सहायतया, डाकविभागेन रजिस्टर्ड् डाकसेवा ०१ अक्टोबर् २०२५ तमे स्पीडपोस्टे विलीनम्।

भारतीय-डाकविभागः पिनकोड् (Postal Index Number) आधारात् देशे डाकवितरणं कुर्वन्। पिनकोड् आरम्भः १५ अगस्त १९७२। विभागेन देशः ९ भौगोलिकक्षेत्रे विभक्तः। १–८ क्षेत्रं, ९ सेना डाकसेवा। प्रथमाङ्कः क्षेत्रं, द्वितीयाङ्कः उपक्षेत्रं, तृतीयाङ्कः जिला, अन्तिमत्रयाङ्कः विशिष्टं डाकगृहं दर्शयति।

केंद्र-सरकाराय डाकविभागे इंडिया पोस्ट पेमेंट बैंक् (IPPB) आरभ्य। देशे प्रत्येकजनः बैंकिंग सुविधायाः लाभं प्राप्नोति।

डाकविभागस्य ११,००० कर्मचारी गृह-गृहं बैंकिंग सेवा दास्यन्ति।

वर्तमान-तकनीकी युगः विश्वे डाकव्यवस्थायाम् सुधारं कुर्वन् नवतकनीकीसेवाभिः संयोजितः। डाक, पार्सल्, पत्राणि गन्तव्ये शीघ्रं प्रेषयन्ति। वित्तीयसेवाः आधुनिकतन्त्रेण संयुक्ताः।

विश्वे ५५ तः अधिकाः पोस्टल् ई-सेवाः उपलब्धाः। भविष्ये संख्या वृद्धिं प्राप्स्यति। डाकविभागस्य ८२% वैश्विकजनता गृह-प्राप्तिः प्राप्नोति।

स्वतन्त्रतायन्तरम् भारतस्य डाकव्यवस्था सामान्यजनस्य आवश्यकतानाम् आधारात् विकासं प्राप्तवती। नियोजितविकासेन भारतीय-डाकः विश्वस्य महती एवं उत्कृष्ता डाक-प्रणाली जातः।

राष्ट्रनिर्माणे अपि डाकविभागः ऐतिहासिकं योगदानं कृतवान्। अतः उपयोगिता अनवरता। अद्यापि सामान्यजनः डाकगृहं डाकिय च विश्वसति।

सर्वविपत्तिषु अपि सामान्यजनस्य विश्वासं अन्यः संस्थान् अर्जितुं न शक्नोति। एषः परिणामः वर्षेभ्यः वर्षाणि सेवा-निष्ठया प्राप्तः।

(लेखकः हिन्दुस्थान समाचारेण सम्बद्धः अस्ति।)

---------------

हिन्दुस्थान समाचार