वृंदावनस्य इयं दिव्य भूमिः सदैव तेभ्यः आध्यात्मिक शांतिं प्रददाति : शक्तिकपूरः
मथुरा, 08 अक्टूबरमासः (हि.स.)। चलचित्र-अभिनेता शक्तिकपूरः स्वकुटुम्बसहित बुधवासरे वृन्दावने बांकेबिहारी-मन्दिरे दर्शनाय आगतः। तत्र तं दृष्ट्वा जनसंग्रहः अभवत्। तस्य सह सेल्फी कर्तुं जनाः उत्साहेन आगतवन्तः। सुरक्षा-कर्मिभ्यः तं जनसमूहात् अग्रे निष्क
बांकेबिहारीजी के दर्शन करते अभिनेता शक्ति कपूर


मथुरा, 08 अक्टूबरमासः (हि.स.)। चलचित्र-अभिनेता शक्तिकपूरः स्वकुटुम्बसहित बुधवासरे वृन्दावने बांकेबिहारी-मन्दिरे दर्शनाय आगतः। तत्र तं दृष्ट्वा जनसंग्रहः अभवत्। तस्य सह सेल्फी कर्तुं जनाः उत्साहेन आगतवन्तः। सुरक्षा-कर्मिभ्यः तं जनसमूहात् अग्रे निष्कासिता।

चलचित्र-अभिनेता ठाकुरजीं दृष्ट्वा। अस्मिन् समये सेवकानां द्वारा प्रसादं पटुकं च प्रदत्ते।

प्रसिद्धे श्रीबांकेबिहारी-मन्दिरे बुधवासरे बॉलीवुड-अभिनेता शक्तिकपूरः दर्शनं कृत्वा आशीर्वादं लब्धवान्। मन्दिरे आगमनस्मिन् सेवकाः तं पारम्परिकरूपेण स्वागतवन्तः। अस्मिन अवसरे तं माला, पटुका, दुपट्टा, प्रसादश्च समर्पितम्। शक्तिकपूरः श्रद्धाभक्तिभावेन मन्दिरस्य देहलीपूजनं अपि कृतवान्।

सः उक्तवान् यद्वृन्दावनस्य एषा दिव्यभूमिः सदैव तं आध्यात्मिकशान्तिं प्रदत्तुम् अर्हति। सः भगवान् बांकेबिहारीं प्रति देशे सुखसमृद्धिं सर्वेषां च मंगलकामनां कृतवान्।

मन्दिरपरिसरे तस्य आगमनस्य सूचना लब्धा, श्रद्धालवः तं दृष्टुम् उत्पतितवन्तः। शक्तिकपूरः भक्तैः संवादं कृत्वा उक्त – अहम् प्रतिप्रकारं वृन्दावने आगत्य स्वं धन्यं अनुभवामि तथा आगामिनि अपि इह आगमिष्यामि।

---

हिन्दुस्थान समाचार