Enter your Email Address to subscribe to our newsletters
मुङ्गेली / रायपुरम्, 08 अक्टूबरमासः (हि.स.)। छत्तीसगढराज्ये प्रधानमन्त्रिणः “सूर्यगृह मुक्तविद्युत् योजना” इति नाम्ना प्रवृत्तया योजनया सामान्यजनानां गृहेषु सूर्यकिरणैः प्रकाशः सम्पद्यते।
अस्याः योजनायाः अन्तर्गतं स्थापितैः सौरपटलैः नागरिकानां गृहाणि प्रकाशमानानि भवन्ति।
मुङ्गेलीजनपदस्य लोरमीनगरवासी प्रेमकुमारमिश्रनामकः नागरिकः अपि अस्याः योजनायाः लाभं प्राप्तवान् अस्ति।
सः स्वगृहस्य छदायां त्रिकिलोवाट्-क्षमतायुक्तं रूफटॉप्-सौरपटलसंयन्त्रं स्थापयितवान्।
प्रेमकुमारमिश्रः अवदत् यत् – प्रधानमन्त्रिणः “सूर्यगृह मुक्तविद्युत् योजना” इत्यस्य लाभाय राष्ट्रीयप्रवेशद्वारे आवेदनं कृतवान्, तत् अनुमोदितं चाभवत्।
अग्रसेनवार्डसंख्या ०८, लोरम्यां स्थितस्य स्वगृहमन्दिरे तस्य छदायां सौरपटलं स्थापितम्।
तस्य उक्तिः —
“प्रधानमन्त्रिणः सूर्यगृहयोजना सामान्यजनान् ऊर्जास्वावलम्बिनः कर्तुं अवसरं ददाति।
एषा योजना मध्यमवर्गीयपरिवाराणां कृते महती उपशमनम् अभवत्।
सूर्यप्रकाशेन गृहं प्रदीप्तं कर्तुं स्वप्न एव न, यथार्थत्वं प्राप्तम्।”
उल्लेखनीयम् यत् —
एषा योजना केन्द्रसर्वकारायाः हरितऊर्जाप्रयोजनस्य महत्वपूर्णः अङ्गः अस्ति,
यस्याः अन्तर्गतं नागरिकेभ्यः सौरऊर्जायाः ग्रहणाय आकर्षकाः अनुदानाः प्रदीयन्ते।
एतेन न केवलं विद्युत्पत्रं (बिल्) न्यूनं भवति, अपितु स्वच्छनवीकरणीयऊर्जायाः उपयोगः अपि प्रोत्साह्यते।
योजनायाः अन्तर्गतं उपभोक्तृभ्यः रूफटॉप्-सौरसंयन्त्रं स्थापयतः केन्द्रराज्याभ्यां ३० सहस्रात् ७८ सहस्रपर्यन्तं रूप्यकानां अनुदानः प्रदीयते।
एककिलोवाट् स्थापने ४५ सहस्ररूप्यकाणि, द्विकिलोवाट् स्थापने ९० सहस्ररूप्यकाणि, त्रिकिलोवाट् स्थापने एकलक्ष्याष्टसहस्ररूप्यकाणाम् अनुदानः प्रदीयते।
सामान्यजनान् योजनायां प्रवर्तयितुं शासनस्य निर्देशानुसारं वित्तकोषः न्यूनऋणदरतः सरल-अंशदानेषु ऋणसुविधा प्रदीयते।
अतः उपभोक्तृणां मध्ये अस्य योजनालाभाय विशेषः उत्साहः दृश्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता