Enter your Email Address to subscribe to our newsletters
भोपालम्, 8 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवस्य अध्यक्षतायाम् भोपालनगरे कुशाभाऊ ठाकरे अन्तर्राष्ट्रीय सम्मेलनकेन्द्रे आयोजिते द्विदिनीय आयुक्त–जिलाधिकारी–सम्मेलने अद्य (बुधवासरे) द्वितीयः दिवसः अस्ति। अस्मिन् दिने राज्यस्य ग्राम्यजनजीवनं च कानूनव्यवस्था च सम्बन्धिनि विषयाणि चर्चायाम् आगमिष्यन्ति। सम्मेलनम् प्रत्येकक्षेत्रे शासनस्य प्राथमिकताः निर्दिश्य भविष्यति।
अद्य त्रीणि सत्राणि भविष्यन्ति, यत्र प्रत्येकस्य क्षेत्रस्य कृते ७५ निमेषाणां कालसीमा निर्दिष्टा अस्ति। जनसम्पर्काधिकारी दुर्गेश रायकवार अवदत् यत् सम्मेलनस्य आरम्भः प्रातः ९:३० वादनात् भविष्यति। अस्मिन् सत्रे मुख्यसचिवः अनुराग जैन, मुख्यमन्त्रीकार्यालये अपरमुख्यसचिवः नीरज मण्डलोई, जनसम्पर्कायुक्तः दीपक सक्सेना च सम्मिलिताः भविष्यन्ति। ते मुख्यमन्त्रिणः प्राथमिकाबिन्दून् तथा जनसम्पर्कविभागस्य अपेक्षाः अपि विवेक्ष्यन्ति।
शिक्षासत्रे विद्यालयशिक्षा, जनजातिकायः कार्यविभागस्य प्रमुखसचिवः, राज्यशिक्षायुक्तः च विमर्शं करिष्यन्ति। ततः परं ग्रामविकास–जनजातिकार्यकेंद्रितं सत्रं भविष्यति, यत्र पंचायत–ग्रामविकासस्य अपरमुख्यसचिवः, लोकस्वास्थ्ययान्त्रिकी–जनजातिविभागयोः प्रमुखसचिवौ चर्चां करिष्यतः। अन्तिमसत्रे राज्यस्य कानूनव्यवस्थासम्बद्धाः बिन्दवः विस्तरेण चर्चायाम् आगमिष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता