Enter your Email Address to subscribe to our newsletters
लखनऊ, 08 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य परिवहनमन्त्री दयाशङ्करः सिंहः अवदत् – “यैः लोकतन्त्रसेनिकैः संविधानस्य लोकतन्त्रस्य च सम्माननं कृतं, तेषां सम्मानं अद्य देशः कुर्वन् अस्ति च भविष्यति। यदि एषां आपातकाले लोकतन्त्रस्य रक्षणं न कृतम् असीत्, तर्हि अद्य अस्माकं सदृशाः जनाः अत्र मन्त्रिणो न आसन्।”हिन्दुस्थान् समाचारस्य बहुभाषी संवाद समिति द्वारा बुधवासरे लखनऊ विश्वविद्यालयस्य मालवीय सभागृहे आयोजिते “इमरजेंसी ५० वर्ष कार्यक्रमे” सिंहः अवदत् – “आपातकालः राजनीतिकपृष्ठे निवार्यं नष्टं न भवितव्यं दागः अस्ति। कांग्रेस् पार्टीम् उद्दिश्य सः कथयत् – यसैः संविधानं अपसारितं, ते एव अद्य संविधानस्य विषये भाषन्ते।”
परिवहनमन्त्री अवदत् यत्“सर्वस्य सहयोगं, सर्वस्य विकासं, सर्वस्य विश्वासं च स्थायीकृत्य, अद्य लोकतन्त्रस्य विषये भाषते प्रधानमन्त्री श्री नरेन्द्र मोदी। अद्य भारतः विश्वगुरोः मार्गे गच्छति। अद्य भारतीयसंस्कृतिं समग्रं जगतः स्वीकरोति। अद्य तुलसीकृतानि समग्रं जगतः स्वीकरोति। कदाचित् प्रधानमन्त्रिणः ‘नमस्ते ट्रम्प्’ इति उक्तवान्। कोरोना-काले समग्रं जगत् नमस्ते कर्तुम् आरब्धवान्। राष्ट्रिय स्वयंसेवक संघस्य एकस्वयंसेवकस्य रूपेण मोदी महोदयः लोकतन्त्रं संविधानं च सम्मानयितुं कर्म कृतवान्।”सः उत्तरप्रदेशे सुशासनस्य उदाहरणं ददात् – “अद्य माफियाः उत्तरप्रदेशे कंपन्ते। माफियाः अपि प्रदेशं त्यक्त्वा पलायिताः वा, अन्यथा कारागारे स्थिताः। मुख्यमंत्री श्री योगी आदित्यनाथेन एतत् प्रतिपादितम्।
----------------
हिन्दुस्थान समाचार