उत्तराखण्डे चतुर्षु धामेषु हिमवर्षा अभवत्। श्रीहेमकुण्ड साहिब मार्गे चालनं कठिनं जातम्
देहरादूनम्, 08 अक्टूबरमासः (हि.स.)। उत्तराखण्डे सोमवासाद्यन्तरे वर्षा प्रवर्तते च उच्चतलेषु प्रदेशेषु हिमवर्षा अपि निरन्तरं अस्ति। विश्वविख्यातेषु धामेषु—यमुनोत्री, गंगोत्री, केदारनाथ, बदरीनाथ च—सह हेमकुण्ड साहिबे अपि हिमवर्षायाः प्रभावे शीतता वृद्
श्री हेमकुंड साहिब के बर्फीले रास्ते आगे बढ़ते यात्री।


केदारनाथ।


देहरादूनम्, 08 अक्टूबरमासः (हि.स.)। उत्तराखण्डे सोमवासाद्यन्तरे वर्षा प्रवर्तते च उच्चतलेषु प्रदेशेषु हिमवर्षा अपि निरन्तरं अस्ति। विश्वविख्यातेषु धामेषु—यमुनोत्री, गंगोत्री, केदारनाथ, बदरीनाथ च—सह हेमकुण्ड साहिबे अपि हिमवर्षायाः प्रभावे शीतता वृद्धा जाता। हेमकुण्ड साहिब मार्गे द्विपादफलाङ्गुलम् द्वितीयपरिमाणेन हिमसंचयः दृष्टः। समतलप्रदेशेषु सोमवासाद्यन्तरे आरभ्य वर्षा अद्य च बुधवासरे अपि निरन्तरं वर्तते। वर्षा हिमवर्षायाः च प्रभावे राज्ये शीतकालारम्भः अभवत्।

मौसमविज्ञानकेंद्रे देहरादूने त्रिसहस्त्रपादाधिकेषु प्रदेशेषु हिमवर्षा, पिथौरागढ, बागेश्वर, उत्तरकाशी, रुद्रप्रयाग च चमोली जनपदेषु कतिपयेषु स्थलेषु तीव्रवर्षायाः सम्भावना अभिप्रेतम्। देहरादूनस्थले लघु-मध्यमवर्षायाः सम्भावना वर्तते। पर्वतीयजनपदेषु वर्षा हिमवर्षायाः प्रभावे जनजीवनम् बाधितम् अस्ति।

चतुर्धामेषु हिमसंचयात् तीव्रशीतता अनुभूयते। बदरीनाथ-केदारनाथ-मन्दिरसमितेः अध्यक्षः हेमन्तकुमारः उक्तवान्, कटकशीतकाले यात्रिणां सर्वसुविधाः यथायोग्यं उपस्थापिताः। भोजनसुविधासहित स्वास्थ्यसुविधासु विशेषं ध्यानं प्रदत्तम्। गंगोत्री-यमुनोत्री-मन्दिरसमितयः अपि यात्रिणां सुविधासु उपस्थिति प्रदत्तुं प्रयत्नशीलाः। सिखानां पवित्रं तीर्थं हेमकुण्डसाहिबहिमेन आवृतम् अस्ति। अत्र पादपथेषु द्विपादफलाङ्गुलात् अधिकं हिमसंचयः दृष्टः।

चमोली जनपदे स्थिते सिखानां पवित्रस्थले श्रीहेमकुण्ड साहिबे पादयात्रा मार्गेषु हिमवर्षा निरन्तरं वर्तते। तीव्रशीतकाले राज्यआपदाप्रतिक्रियाबलस्य सैनिकाः यात्रिणां सुरक्षितधामपर्यन्तं परिवहनं कुर्वन्ति। हिमवर्षायाः प्रभावे घाङ्घरियातः हेमकुण्ड साहिबपर्यन्तं सम्पूर्णं पादपथं हिमेन आच्छादितम्। मार्गेषु तीव्रं सरकणं च हिममण्डलस्य मोटी परत यात्रिणां निमित्तम् आह्वानवत् जातम्।

हिन्दुस्थान समाचार / अंशु गुप्ता