Enter your Email Address to subscribe to our newsletters
षट्त्रिंशत् उत्कृष्ठदला कार्यशीलप्रदर्शमूर्तिं प्रस्तुत्य दर्शयिष्यन्ति
भोपालम्, 08 अक्टूबरमासः (हि.स.)। मध्यप्रदेशराज्ये विज्ञानप्रौद्योगिकिविभागेन उज्जयिनी–महाकुम्भ–हैकाथॉन–२०२५ इत्यस्य द्विदिवसीय–महान्तं समापनं (ग्राण्ड्–फिनाले) अद्य बुधवासरे भारतीयविज्ञानशिक्षाऽनुसन्धानसंस्थाने भोपालनगर्यां आरभ्यते। अस्याः योजनायाः प्रमुखोऽभिप्रायः विश्वस्य महत्तमस्य धार्मिकआध्यात्मिकस्य आयोजनस्य — सिंहस्थस्य २०२८ — व्यवस्थापनं तन्त्रज्ञान–नवोन्मेषेण नवरीत्या परिभाषयितुम् अस्ति।
विज्ञानप्रौद्योगिकिविभागस्य अपरमुख्यसचिवः संजयदुबे इत्यनेन उक्तं यत् — “उज्जयिनी–महाकुम्भ–हैकाथॉन केवलं प्रतियोगिता नास्ति, किन्तु देशस्य प्रतिभाशाली–नवप्रवर्तकान् यथार्थ–सामाजिक–चुनौतिसमाधानाय एकत्र आनयितुं राष्ट्रीयः अभियानः अस्ति। सिंहस्थे २०२८े लाखशः तीर्थयात्रिणां सम्भाव्यमानायाम् उपस्थिति–दृष्ट्या अस्माकं लक्ष्यं तन्त्रज्ञान–माध्यमेन तेषां सुरक्षा, सुचारुत्वं, समृद्धानुभवश्च सुनिश्चितुं भवति। एषः हैकाथॉन परम्परां नवोन्मेषेन सशक्तयति, वैश्विकस्तरे च प्रासंगिकानि समाधानानि विकसयति इति अद्वितीयः अवसरः अस्ति।”
तेन उक्तं यत् सिंहस्थं प्रमुखं आध्यात्मिकं आयोजनं यत्र सहस्रशः श्रद्धालवः, साधुसन्ताश्च, पर्यटकाश्च समागच्छन्ति। अस्य महतो आयोजनस्य जटिलरसद्–व्यवस्था, अवसंरचना, सांस्कृतिकच चुनौतिः समाधानाय मध्यप्रदेशसरकारा उज्जयिनी–महाकुम्भ–हैकाथॉन–२०२५ इत्यस्य आरम्भं कृतवती। अस्याः पहलायाः लक्ष्यं विकसकान्, अनुसन्धानकर्तॄन्, उद्यमिनः, छात्रांश्च एकत्र समागम्य तन्त्रज्ञानाधारित–समाधानानि सृजितुम् अस्ति, येन तीर्थयात्रिणां सुरक्षा, सुविधा, समृद्धानुभवश्च सुनिश्चितः स्यात्। एषः उपक्रमः मध्यप्रदेशस्य परम्परायाः नवोन्मेषसंयुक्तत्वं च सामाजिककल्याणाय तन्त्रज्ञानस्य उपयोगे प्रतिज्ञां च प्रकाशयति।
अपरमुख्यसचिवः दुबे इत्यनेन निर्दिष्टं यत् जूनमासे २०२५ आरब्धे अस्मिन् हैकाथॉने देशव्यापिनः प्रतिसादः प्राप्तः। मध्यप्रदेश, कर्नाटक, दिल्ली, उत्तरप्रदेश, गुजरात, बिहार, उडिशा, तमिलनाडु, केरल, पश्चिमबङ्ग, आन्ध्रप्रदेश इत्यादिराज्येभ्यः कुलं १७२६ पञ्जीकरणानि प्राप्तानि — तेषु उद्योगक्षेत्रात् ९२, स्टार्टअप्सेभ्यः ३०३, शिक्षाक्षेत्रात् १३०० अधिकानि प्रविष्टयः सञ्जाताः। क्रमिकमूल्याङ्कनानन्तरं ९३२ प्रोटोटाइपेषु २४० विकसिताः, तेषां मध्ये ३६ उत्कृष्ठदला ग्राण्ड्–फिनाले–अवसरे कृते चयनितानि।
आईआईएसईआर–भोपालस्थे अस्मिन् द्विदिवसीये समापने एते षट्त्रिंशद् दलानि अकादमिक–सरकारी–औद्योगिकविशेषज्ञजूर्याः समक्षं स्वानि कार्यशीलप्रोटोटाइप्स् प्रस्तुत्य दर्शयिष्यन्ति। एतानि समाधानानि चतुर्षु प्रमुखेषु क्षेत्रेषु केन्द्रितानि सन्ति — स्मार्ट्–मोबिलिटीएक्सेस्–प्रबन्धनम्, सुरक्षानिगराणी–आपत्कालीनप्रतिक्रिया, स्वास्थ्यस्वच्छताव्यवस्थापनं, डिजिटलानुभवसांस्कृतिक–विसर्जनम् इत्येते। कार्यक्रमस्य समापनसमये शीर्षत्रयविजेतृदलेभ्यः क्रमशः अष्टलक्ष, पञ्चलक्ष, त्रिलक्षरूप्यकाणां नगदपुरस्कारः प्रदास्यते।
एसीएस् दुबे इत्यनेन उक्तं यत् — “उज्जयिनी–महाकुम्भ–हैकाथॉन–२०२५ मध्यप्रदेशस्य तन्त्रज्ञानाधारित–विकासगत्याः अग्रगण्यप्रेरणा अस्ति। एषः आयोजनः युवान्, उद्यमिनः, शिक्षणसंस्थाश्च एकत्र आनयित्वा सहयोगात्मक–नवोन्मेषस्य आदर्शं स्थापयति। एषः केवलं सिंहस्थस्य २०२८ आवश्यकतानाम् अपि पूर्तिं न करिष्यति, किन्तु भाविष्यान्तरराष्ट्रीय–आयोजनानां कृते दृढम् आधारम् अपि स्थापयिष्यति। एषः उपक्रमः प्रतिभाप्रोत्साहनस्य, समस्यासमाधानसंवर्धनस्य, डिजिटलसशक्तिकरणस्य च माध्यमेन सामाजिकपरिवर्तनस्य दीर्घदर्शी–संकल्पं प्रतिपादयति।”
हिन्दुस्थान समाचार / अंशु गुप्ता