अतिर्वृष्टिजनितदोषयुक्तवातावरणकारणात् त्रिदिनात् स्थगिता वैष्णोदेवीयात्रा अद्य पुनः आरब्धा
कटरा, 08 अक्टूबरमासः (हि.स.)। प्रतिकूलवातावरणकारणं त्रिदिनात् स्थगिता वैष्णोदेवीयात्रा अद्य पुनः आरब्धा। त्रिकूटपर्वतीयक्षेत्रे तीव्रवर्षा च भूस्खलनाभिःसंभावनां दृष्ट्वा यात्रां एहतियातार्थं रोक्तवती। वातावरणे परिष्कारः दृश्यते एव अधिकारीणां सर्वस
प्रतिकूल मौसम के कारण तीन दिनों के लिए स्थगित वैष्णो देवी यात्रा आज फिर से शुरू


कटरा, 08 अक्टूबरमासः (हि.स.)। प्रतिकूलवातावरणकारणं त्रिदिनात् स्थगिता वैष्णोदेवीयात्रा अद्य पुनः आरब्धा। त्रिकूटपर्वतीयक्षेत्रे तीव्रवर्षा च भूस्खलनाभिःसंभावनां दृष्ट्वा यात्रां एहतियातार्थं रोक्तवती।

वातावरणे परिष्कारः दृश्यते एव अधिकारीणां सर्वसुरक्षाप्रवन्धाः सुनिश्चितं कृत्वा श्रद्धालुभ्यः मार्गः पुनः उद्घाटितः। श्राइनबोर्डस्य अधिकारीणः उक्तवन्तः – यात्रा पुनः सुचारू रूपेण आरब्धा च तीर्थयात्रिणः भवनदिशं गन्तुं अनुमतिः प्रदत्तः।

अधिकारिणः तीर्थयात्रिणः समाचारेण अद्यतनं ज्ञातुं च यात्राकाले सुरक्षासम्बन्धिनि निर्देशान् पालनं कर्तुं च आग्रहं कृतवन्तः। श्राइनबोर्डेन अधिकृतवृत्तान्ते उक्तं – आईएमडीस्य मौसमसल्लापेन वैष्णोदेवीयात्रा ५-७ अक्टूबर २०२५ पर्यन्तं निलम्बिता भविष्यति इति, च ८ अक्टूबरे पुनः आरब्धा भविष्यति इति निर्दिष्टम्।

हिन्दुस्थान समाचार / अंशु गुप्ता