Enter your Email Address to subscribe to our newsletters
कोलकाता, 08 अक्टूबरमासः (हि.स)। अधःचापस्य च चक्रवातीय परिसंचरणस्य प्रभावात् सततवृष्टेः च विनाशस्य अनन्तरं इदानीं बंगले मौसमपरिवर्तनस्य लक्षणानि दृश्यन्ते। मौसमविभागस्य अनुसारं, दक्षिणबंगालात् १२–१४ अक्टोबरमध्ये मान्सूनः अवकाशं प्राप्स्यति। ततः क्रमशः तापमानस्य पतनं आरभ्यते च राज्ये शीतलतायाः अनुभूति वर्धिष्यते।
मौसमविभागस्य वक्तव्ये, आगामि सप्ताहस्य अन्तपर्यन्तं कोलकातायां च समीपे न्यूनतमतापमानं २०–२२ डिग्री सेल्सियसपर्यन्तं गन्तुं शक्नोति, पश्चिमप्रदेशेषु च एतत् १८–२० डिग्री सेल्सियस मध्ये स्थास्यति।
विभागेण निर्दिष्टम्, उत्तरबंगालात् अपि १०–१३ अक्टोबरमध्ये मान्सूनः अवकाशं प्राप्स्यति। आकाशस्य शुद्धतया सूर्यप्रकाशः प्रकटित्वा दार्जिलिंगपर्वतानां शिखरैः कंचनजंघायाः दर्शनं साध्यते। सिलीगुड़ी, सोनादा, शुकना इत्यादिषु तराईप्रदेशेषु अपि १५ अक्टोबरपर्यन्तं मान्सूनः पूर्णतया निष्कास्यते।
विभागीय अनुमानानुसार, २५ अक्टोबरतः ५ नवम्बरपर्यन्तं बंगले शीतकालस्य आरम्भः अनुभूयते। प्रातरूणे अल्पशीतलता, दिवसे अल्पतापः, सायंकाले च मौसम पुनः सुखदं भविष्यति।
८–१० अक्टोबरमध्ये लघुवृष्टेः संभावना
मौसमविभागेन चेतावनी प्रदत्ता यत् ८–१० अक्टोबरमध्ये दक्षिणबंगालस्य झाड़ग्राम्, पश्चिमं च पूर्वं मेदिनीपुर्, हावड़ा, हुगली, नदिया, उत्तरं च दक्षिण २४ परगना, कोलकाता च किञ्चित् लघु मध्यमवृष्टिः सह वज्रपातः सम्भवति।
झारखंडे सृष्टः चक्रवातीय परिसंचरणः अद्य दक्षिणबंगालस्य विविधेषु भागेषु लघु मध्यमवृष्टेः सम्भावनां जनयति, या शुक्रवासरपर्यन्तं निरंतरं भविष्यति। शनिवासरे वृष्टौ कमी भविष्यति। यदि बंगालखाड़ीमध्ये नूतनः अधःचापः न सृज्यते तर्हि आगामिवृष्टेः सम्भावना नास्ति, वायौ च आद्रता न्यूनं भूत्वा मौसमः शुष्कः भविष्यति।
दार्जिलिंग्, जलपाईगुड़ी, कूचबिहार जिलासु गुरुवारपर्यन्तं लघु मध्यमवृष्टिः सम्भवति। ततः उत्तरबंगले अपि वृष्टेः क्रियाशीलता न्यूनतां प्राप्स्यति।
कोलकाता नगरे अद्य बुधवार् दिने आकाशः मुख्यतया मेघैः आवृत्तः भविष्यति। आगामि २४ क्लकस्सु विभक्तः लघुमध्यमवृष्टिः सह वज्रपातः सम्भवति। तथापि, महावृष्टेः आशंका नास्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता