Enter your Email Address to subscribe to our newsletters
पलामूः, 8 अक्टूबरमासः (हि.स.)।उपायुक्ता समीरा एस इत्यनेन बुधवासरे मेदिनी राय चिकित्सालये (एम.एम्.सी.एच्.) झारखण्ड राज्य आजीविकोपप्रवर्तनसमितेः (जे.एस्.एल्.पी.एस्.) अन्तर्गते “पलाशदीदीकैफे” इत्यस्य उद्घाटनं कृतम्। तया जे.एस्.एल्.पी.एस्. संस्थायाः डी.पी.एम्. अनिता केरकेट्टा इत्यस्मात् कैंटीनव्यवस्थायाः विषये सूचना प्राप्ता। तया कैंटीनमध्ये सज्जीकृतं भोजनं अपि आस्वादितम्।
उपायुक्तया उक्तं यत् अस्याः कैंटीनस्य आरम्भेन सामान्यजनाः रोगिणश्च उचितमूल्ये गुणवत्तरं भोजनं प्राप्स्यन्ति। एषः कैफे ग्रामीणजीविकाशक्तिवर्धनार्थं नारीणां च आत्मनिर्भरतासाधनाय आरब्धः। अस्मिन् जिले एषः पूर्णरूपेण क्रियाशीलः प्रथमः “दीदीकैफे” अस्ति। स्वसहायसमूहदीद्यः रागी-मड्वादिभ्यां परम्परागतं भोजनं निर्माय स्वास्थ्यानुकूलं भोजनं जनानां प्रददाति।
जिलाप्रशासनस्य पक्षेभ्यः दीद्यः प्रोत्साहयितुं विविधानि उपायानि क्रियन्ते।
जे.एस्.एल्.पी.एस्. संस्थायाः डी.पी.एम्. अनिता केरकेट्टा इत्यनेन उक्तं यत् एषः दीदीकैफे प्रातः सप्तवादनात् सायं सप्तवादनपर्यन्तं सञ्चालितः भविष्यति। तत्र मध्याह्नभोजने दाल-चावल-सब्जी इत्येतत् पञ्चाशद्रूप्यकेन, रोटीसब्जी-भुजियासलाद् च पञ्चाशद्रूप्यकेन, मच्छिकारि-चावलमशीत्यधिकारूप्यकेन, अण्डाकारि-चावलषष्ट्यधिकारूप्यकेन च लभ्यते। प्रातःकाले नाश्तं, सायं काले च उपाहारवर्गः विविधप्रकारेण उपलब्धः भविष्यति।
उद्घाटनसमये चिकित्सालयस्य अधीक्षकः डा. अजयकुमारः, पीएम् प्रकाशदयालः, राजेशगुप्तः, डी.एफ्.एम्. इमरानअहमदः, नवलकिशोरराजुः, अख्तरअंसारी, बी.पी.एम्. पिंकीकुमारी च अन्ये च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार