Enter your Email Address to subscribe to our newsletters
रामानुजशर्मा
नवदेहली, 09 अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य जिलाप्रचारकः आसीत् यः राजेन्द्र अग्रवालः, स एव लोकतन्त्ररक्षकसेनानी आसीत्, यस्य आपत्कालकाले पीलीभीतकारागारस्य अन्धकारयुक्तायां कोठर्याम् आवासः कृतः। तस्मिन्नेव कालः तस्य उत्पीडनं कथं जातम् इति ज्ञातुं शक्यते, यतः षोडशमासपर्यन्तं तस्मै न ज्ञातं जाता यत् दिनं वा रात्रिः वा इति। सः सूर्यस्य प्रकाशं द्रष्टुं अत्यन्तं तृषितः अभवत्।
लोकतन्त्ररक्षकसेनानी, राष्ट्रीयस्वयंसेवकसंघस्य पूर्वजिलाप्रचारकः तथा मेरठनगरस्य सांसदः आसीत् राजेन्द्र अग्रवालः हिन्दुस्थानसमाचारेण सह संवादे उक्तवान् यत् आपत्कालः लोकतन्त्रे महान् आघातः आसीत्।
सः अवदत् — एषः कांग्रेससरकारया संविधानस्य दुरुपयोगेन लोकतान्त्रिकव्यवस्थायाः विरुद्धं कृतः कुठाराघातः आसीत्।
एषः कालः आसीत्, यस्मिन् सामान्यजनात् आरभ्य विशेषजनपर्यन्तं सर्वे अपि असह्यां पीडां भुक्तवन्तः, न केवलं तत्, किन्तु नानाप्रकारेण उत्पीडिताः अपि अभवन्। सर्वेषां दशा एकैव आसीत् — अमानवीयाचारः, अत्याचारः, अन्यायः च सहनीयः आसीत्, तत्र कोऽपि श्रोता नासीत्।
इन्दिरागान्धीनाम्नः सरकारस्य मनमानी तथा तानाशाही कारणेन सः स्वयम् अपि एकविंशतिमासपर्यन्तं कारागारे आसीत्।
तस्मात् षोडशमासान् सः पीलीभीतकारागारस्य अन्धकारपूर्णायां कोठर्याम् अतीतवान्। तस्मिन् काले तस्मै न ज्ञातं जाता यत् रात्रिः वा दिनं वा। अर्थतः सः चतुर्षट्चत्वारिंशदधिकचत्वारिशत्-दिनपर्यन्तं सूर्यदेवस्य प्रकाशं द्रष्टुं तृषितः आसीत्।
राजेन्द्र अग्रवालः उक्तवान् यत् आपत्कालः आरभ्य सः भूमिगतः अभवत्। संघस्य नियमितकार्याणि कुर्वन् सः जनान् प्रति गत्वा आपत्कालस्य विषयं अवगतं कृतवान्। पत्रकप्रेषणं सूचनानां वितरणं च तेन कृतम्। सः उक्तवान् — “संघस्य कार्यं व्यक्तिं व्यक्तिना संयोजयितुम् अस्ति। वास्तवतः संघस्य स्वयंसेवकाः सामान्यजनस्य गृहस्य चूल्हपर्यन्तं गत्वा तं अपनयन्तः समाजस्य मुख्यधारायां नयन्ति।एवमेव संघस्य असली पूंजी अस्ति।”
अद्य संघः केवलं स्वस्य उद्देश्यान् साकारान् पश्यति, किन्तु स्वस्य शताब्दीवर्षं अपि उत्सवयति।
तेन उक्तम् — तस्मिन् काले तं २८ जुलाई १९७५ तमे वर्षे गिरफ्तारः कृतः। तस्मिन् भारतरक्षा-अधिनियमः (DIR) आरोपितः। षोडशमासपर्यन्तं पीलीभीतकारागारे स्थाप्य पश्चात् तं मीसा-अधीनं बरेलीकारागारं प्रेषितवन्तः। तत्र सः पञ्चमासपर्यन्तं आसीत्। तदा एव तस्मै सूर्यदेवस्य दर्शनं प्राप्तं च रात्रिदिनयोः भेदः ज्ञातः।
राजेन्द्र अग्रवालस्य अतिरिक्तं तदानीं नगरप्रचारकः सुन्दरलालगंगवारः, बीसलपुरप्रचारकः लक्ष्मणः च अन्ये बहवः प्रचारकाः क्रमशः कारागारे नीताः।
संघसम्बद्धाः जनाः उक्तवन्तः यत् राजेन्द्र अग्रवालस्य कारागारे स्थापने अनन्तरं नेतृत्वेन पीलीभीतजनपदे भूमिगतकार्यक्रमस्य दायित्वं वहितुं मेरठजनपदस्य सरधनातहसीलस्य प्रचारकः राजेन्द्रप्रकाशः तत्र प्रेषितः।
कारागारे तदा अत्यन्तसख्तिः आसीत्, दुर्व्यवहारः च। कस्यचित् दर्शनं न, गृहभोजनस्य अनुमतिः अपि न आसीत्। समाचारपत्राः, पत्रिकाः, पुस्तकम् इत्यादि पठनीयम् किञ्च नासीत्।
एतेषु सर्वेषु अपि स्थितिषु सर्वे जनाः कारागारे एव सांकेतिकरूपेण भगवाध्वजं प्रणम्य शाखां स्थापयन्ति, खेलक्रीडाः, गोष्ठयः, विचारमन्थनम्, चर्चाः च कुर्वन्ति स्म।
किञ्चन दिवसानन्तरं तेषां कारागारे विख्यातः इतिहासविदः तथा संघस्य पूर्वजिलासंघचालकः डॉ. फतेहबहादुरसिंहः अपि गिरफ्तारः आगतः। तं द्रष्टुं जेलरः आगतः।
डॉ. सिंहः विख्यातः व्यक्तिः, इतिहासविद्वान् च आसीत्। अग्रवालः उक्तवान् — “अस्यानन्तरं वयं किञ्चित् सुविधाः प्राप्तवन्तः — यथा समाचारपत्रपठनम्, पत्रिकाः, गृहभोजनम् इत्यादि।”
भौतिकशास्त्रे परास्नातकः चतुर्सप्ततिवर्षीयः राजेन्द्र अग्रवालः उक्तवान् यत् बरेलीकारागारे शतम् पंच च आपत्कालबन्दिनः आसन्।
तत्र नवतिः लोकाः संघात्, जनसङ्घात्, अखिलभारतीयविद्यार्थिपरिषद् च सम्बद्धाः आसन्। किञ्चन कालानन्तरं प्रदेशस्य प्रसिद्धौ द्वौ गण्यमानौ जनौ जङ्गबहादुर उर्फ दद्दाजी च रमेशजी च तेषां जमानतिं गृहीतुं आगतवन्तौ, उक्तवन्तौ — “श्वः भवन्तः कारागारात् निर्गमिष्यन्ति।”
किन्तु तस्यां रात्रौ एव उभौ अपि गिरफ्तारौ कृतौ।
अग्रवालः उक्तवान् यत् एकविंशतिमासपर्यन्तं कारागारे स्थित्वा एकचतुर्विंशतितमे नवम्बरमासे १९७७ तमे वर्षे सः मुक्तः अभवत्। तस्मात् पूर्वम् आमचुनावस्य घोषणा अपि कृता आसीत्। ते सर्वे पुनः संगठनकार्ये लग्नाः अभवन्।
सः उक्तवान् — १९७७ तमे आमचुनावे विशेषता आसीत् यत् तस्मिन् संघः प्रथमवारं कस्यचित् दलस्य सह सार्वजनिकरूपेण कार्यं कर्तुम् उद्घोषितवान्। तस्य परिणामः अपि अभवत् — मोरारजी देसाई गठबंधनसरकारस्य प्रधानमन्त्रित्वं प्राप्तवान्। किन्तु तस्मिन् गठबन्धने याः दलाः आसन्, तेषां नेतॄणां मध्ये अहङ्कारः अतीव आसीत्, अतः सा सरकारः दीर्घकालं न स्थितवती। पुनः चुनावाः अभवन्, इन्दिरागान्धी पुनः सत्तां प्राप्तवती।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता