आपातकालस्य 50 वर्षाणि - इयम् अराजकता राजशाहित्वम् इत्यनयोः कृष्णकालः
एषःइंदिरायाः सर्वतो महान्दोषः , सत्तारूढतायै लोकतंत्रं हतम् : रामपाल सिंहः रामानुज शर्मा नव दिल्ली, 09 अक्टूबरमासः (हि.स.)। यदि आपात्कालं बर्बरता, अराजकता, तानाशाही च कालस्य रूपेण कथ्यते, तर्हि किञ्चित् अतिशयोक्ति न स्यात्। तद् समयः एवमस्ति यत्
लोकतंत्र रक्षक सेनानी अमोद अरोडा


लोकतंत्र रक्षक सेनानी रामपाल सिंह


एषःइंदिरायाः सर्वतो महान्दोषः , सत्तारूढतायै लोकतंत्रं हतम् : रामपाल सिंहः

रामानुज शर्मा

नव दिल्ली, 09 अक्टूबरमासः (हि.स.)।

यदि आपात्कालं बर्बरता, अराजकता, तानाशाही च कालस्य रूपेण कथ्यते, तर्हि किञ्चित् अतिशयोक्ति न स्यात्। तद् समयः एवमस्ति यत्र पुलिस् प्रशासनं च निरंकुशं आसीत्। कस्यापि सुनावणी नास्ति। एवमन्तरं यथा वयं लोकतान्त्रिके राष्ट्रे न, अपितु गुलामरूपे राष्ट्रे वसामः इव अनुभवाम। एषः इन्दिरा-गान्धिनो महान् दोषः आसीत्। सत्ता-स्थायित्वाय सः लोकतन्त्रं हन्तुं प्रयत्नं कृतवती।

अमोदः अरोड़ा उक्तवान् यत् — यदि आपात्कालं बर्बरता, अराजकता, तानाशाही च कालः इति कथ्यते, तर्हि एषः समयः एवमस्ति यत्र पुलिस् प्रशासनं च निरंकुशम्। कस्यापि सुनावणी नास्ति। यथा वयं लोकतान्त्रिके राष्ट्रे न, अपितु गुलाम-देशे वसामः इव अनुभवाम।

सः कथयति — आपात्काल-विरोधकानाम्, विशेषतः राष्ट्रीयस्वयंसेवकसंघ-पदाधिकारिणां, स्वयंसेवकाणां, जनसंघ-संबद्धानां च विपक्ष-नेतॄणां च अमानवीय व्यवहारः जातः। तान् बह्वप्रकारयात्राः दत्ताः।

अमोदः अरोड़ा, बिजनौर-जिल्लायाः नजीबाबाद-निवासी, जनसंघ-युववाहिनी-प्रदेशसंयोजकः च छात्र नेता च, हिन्दुस्थान समाचार-संवादे उक्तवान् यद्आपात्कालं लोकतान्त्रिकव्यवस्थायाः कुठाराघातः आसीत्। इन्दिरा गान्धी स्व-कुर्सी रक्षार्थं लोकतन्त्रं कुचलितवती।

अमोदः बिजनौरं एकाकी एव जनसंघ-संबद्धः युवा छात्र नेता आसीत्, यस्य निर्भीकतया आपात्काल-विरोधः कृतः। अन्ये साथी भयं कारणात् भूमिगताः अभवन्।

सः छात्रान् एकत्रीकृत्य आपात्काल-विरोधकसभाः आयोजयत्, तान् प्रेरयत्। आग्रात् बीएमएस शिक्षां कृत्वा, मुरादाबादात् हिन्दी-परास्नातकः अध्ययनं कृत्वा, परीक्षाः च चलन्ति स्म। तदपि मुखरं विरोधं कृतवान्।

परीक्षाकाले एव तान् गिरफ्तार्य मुरादाबाद-जेल् स्थितः।

सह छात्राः प्रदर्शनार्थं जेलपर्यन्तम् आगताः।

छात्राः प्रतिदिनं जेल-बाह्यं प्रकट्य नारा-उच्चारणं कृतवन्तः।

सप्ताहान्ते तान् पैरोल्-रूपेण विमुक्तः।

तान् गुंडानां अपराधिणां च सह स्थापिता।

अनेन शासनस्य मानसिकता एवं उत्पीड़नम् स्पष्टतया ज्ञातुं शक्यते।

तस्मात् सः एमए हिन्दी परीक्षा न दत्तवान्।

सः परीक्षा अनन्तरवर्षे दी।

डा. अमोद अरोड़ा, ७८ वर्षीयः लोकतन्त्ररक्षक सेनानी, राजनीतिक गुरु पंडित शंभूनाथ कौशिक-सामिप्ये राजनीति शिक्षितः।

सः कौशिकेन सह बांग्लादेश मान्यता-आन्दोलनं अपि अंशतः अंशतः कृतवान्।

शंभूनाथ कौशिकः ९३ वर्षे निधनम्। नजीबाबादे संघस्य आधारस्तम्भः।

वर्तमानतः पंडित दीनदयाल उपाध्याय सेवा प्रतिष्ठान-जिला अध्यक्षः, होम्योपैथिक् चिकित्सकः डा. अरोड़ा उक्तवान् यद् शंभूनाथ कौशिकः पूर्वप्रधानमन्त्री अटल बिहारी वाजपेयी-सहित बहूनि आन्दोलनानि कृता। अटलजी सह द्विवारं कारागारप्रवासः।

आपात्कालानन्तरं निर्वाचने जनसंघः जनता पक्ष-सहित विलयः। जनता पार्टी विघटनानन्तरं भारतीय जनता पार्टी जाताः।

प्रथमः राष्ट्रियाध्यक्षः अटल बिहारी वाजपेयी, महामन्त्रीः लालकृष्ण आडवाणी।

६ अप्रिल् १९८० तमे दिनाङ्के जिला-मण्डलाध्यक्षः पंडित शंभूनाथ कौशिकः नियुक्तः।

डा. अरोड़ा महामन्त्री दायित्वं प्राप्य। सातवर्षं महामन्त्री पदे कार्यम्।

पिता स्व. पन्नालाल अरोड़ा सर्राफः जनसंघ-महत्त्वपूर्ण कार्यकर्ता। तस्मात् बाल्यकालात् संस्काराः प्राप्ताः।

माधवसदाशिव् गोलवलकर, पंडित दीनदयाल उपाध्याय, नानाजी देशमुख च तेषु आगताः।

पिता उक्तवन्तः — “प्रथमं संघ-स्वयंसेवकः, ततः अन्यं किमपि।”

पूरा परिवारः संघसंस्कार-प्रेरितः।

नजीबाबादे ८१ वर्षीय रामपाल सिंह, सीपीआई-एम नेता, लोकतन्त्ररक्षक सेनानी, उक्तवान् यत् आपात्काल इन्दिरा-गान्धी महती दोषा आसीत्। अलोकतांत्रिकं, दमनकारी, फासिस्टवादी निर्णयः।”

रामपालः तदा ३० वर्षाः। पत्नी पुष्पा समर्थनम्।

कीरतपुर-बरमपुर ग्रामे कृषि क्रियाः, राजनीति च सक्रियम्।

विज्ञान-स्नातकः रामपालः — आपात्काल-विरोधं लोकतन्त्रंकर्तव्यम्।

सरकारं दमनपथं अतिक्रम्य, जबरदस्ती गिरफ्तार्य।

इन्दिरा-गान्धी संविधानं कुचलितुं प्रयत्नम्।

जनविरोधेन चुनावः अनिवार्यम्, कांग्रेसः पराजिताः।

२५ जून् १९७५ रात्रौ आपात्कालम् लागू।

टिहरी, ऋषिकेश, देहरादून भ्रमणानन्तरं भूमिगतः जागरूकता अभियानः।

दिसंबर् १९७६ नहटौर-कस्बे वस्त्रकारखान्याः समस्यायाः श्रमिक-संघर्षः।

सत्रे अमोदः अरोड़ा, अलबेलसिंहः थौर, डा. इब्राहीमः उपस्थिताः।

पुलिस् सभायामेव तान् गिरफ्तार् कृत्वा रात्रीं नहटौर्-थाने स्थापिता।

पुलिस्-कर्मचारिणः उत्तमान्। भोजनं प्रदत्तम्।

अनागते दिने बिजनौर्-जेल् प्रेषणम्।

जेल् अपि उत्तमं व्यवहारम्। प्रियं भोजनं लभते।

साढे त्रिमासेऽपि जेल् निवासात् अनन्तरं विमुक्तः।

-------------

हिन्दुस्थान समाचार